SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [७], --------------- उद्देशक: -1, -------------- दारं -,-------------- मूलं [१४६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक ७ उच्छासपदे उघवासविरहः सू. [१४६]] १४६ दीप अनुक्रम [३५३] प्रज्ञापना-I'तेत्तीसाए पक्खाणं जाव नीससंति वा, सोहम्मदेवा णं भंते ! केवइकालस्स आणमंति वा जाव नीससंति वा ?, गोयमा ! याःमल जहन्नेणं मुहुच हुत्तस्स उकोसेणं दोण्हं पक्खाणं जाव नीससंति वा, ईसाणगदेवा णं भंते ! केवइकालस्स आणमंति वा यवृत्ती. जाब नीससंति या ?, गोयमा! जहन्नेणं सातिरेगस्स मुहुत्त हुत्तस्स उकोसेणं सातिरेगाणं दोहं पक्खाणं जाव नीससंति वा, सर्णकुमारदेवाण भंते ! केवतिकालस्स आणमंति वा जाव नीससंतिवा?, गोयमा! जहणं दोहं पक्खाणं उक्कोसेणं सत्तण्हं ॥२१॥ पक्खाणं जाव नीससंति वा, माहिंदगदेवा णं भंते ! केवतिकालस्स आणगंति वा जाब नीससंति वा ?, गोयमा ! जहनेणं साइरेगं दोहं पक्खाणं उकोसेणं साइरेगं सचण्हं पक्खाणं जाव नीससंति वा, बंभलोगदेवा गं भंते ! केवतिकालस्स आणमंति वा जाव नीससंति वा?, गोयमा जहन्त्रेण सत्तव्हं पक्खाणं उकोसेणं दसहं पक्खाणं जाव नीससंति वा, लंतगदेवाणं भंते! केवतिकालस्स आणमंति वा जाव नीससंतिवारी,गोयमा! जहनेणं दसहं पक्खाणं उकोसेणं चउदसण्हं पक्खाणं जाव नीससंति वा, महासुकदेवाणं भंते केवतिकालस्स आणमंति वा जाव नीससंति वा ?, गोयमा! जहनेणं चउदसण्हं पक्खाणं उकोसेणं सत्तरसण्हं पक्खाणं जाव नीससंतिवा, सहस्सारगदेवाणं भंते ! केवतिकालस्स आणमंति वा जाप नीससंति वार, गोयमा! जहन्नेणं सत्तरसण्हं पक्खाणं उक्कोसेणं अट्ठारसहं पक्खाणं जाव नीससंति वा, आणयदेवा गं भंते ! केवतिकालस्स जाव नीससंति वा ? गोयमा ! जहन्नेणं अट्ठारसण्हं पक्खाणं उक्कोसेणं एगणवीसाए पक्खाणं जाव नीससंति वा, पाणयदेवा णं भंते ! केवतिकालस्स जाव नीससंति वा?, गोयमा ! जहन्नेणं एग्रणवीसाए पक्खाणं उकोसेणं पीसाए.पक्खाणं जाव नीससंति वा, आरणदेवा णं भंते ! केवतिकालस्स जाव नीससंति वा !, गोयमा ! जहन्नेणं वीसाए पक्खाणं उक्को ॥२१९॥ ~ 42~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy