________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [७], --------------- उद्देशकः [-, -------------- दारं [-], -------------- मूलं [१४६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
अथ सप्तममुच्छ्वासाख्यं पदं।
प्रत
करररर
सूत्रांक [१४६]
दीप
व्याख्यातं षष्ठं पदं, इदानीं सप्तममारभ्यते, तस्य चायमभिसम्बन्धः, इहानन्तरपदे सत्त्वानामुपपातविरहादयोऽभिहिताः, अस्मिन् पुनर्नारकादिभावनोत्पन्नानां प्राणापानपर्याप्त्या पर्याप्तानां यथासंभवमुच्छासनिःश्वासक्रियाविरकाहाविरहकालपरिमाणमभिधेयं, इत्यनेन संबन्धेनायातस्यास्पेदमादिसूत्रम्
नेरइया णं भंते ! केवतिकालस्स आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा?, मोयमा! सततं संतयामेव आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा ।। असुरकुमारा गंभंते ! केवतिकालस्स आणमंति वा पाणमंति वा ऊससंसि वा नीससंति वा ,गोयमा! जहणं सत्तण्डं थोवाणं उकोसेणं सातिरेगस्स पक्खस्स आणमंति या जाव नीससंति ।। नागकुमारा ण भंते ! केवइकालस्स आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा?, गोयमा! जहन्नेणं सत्तहं थोवाणं उकोसेणं मुहुनपुहुत्तस्स, एवं जाव थणियकुमाराणं ।। पुढविकाइया णं भंते ! केवतिकालस्स आणमंति वा जाव नीससंति वा, मोयमा ! वेमायाए आणमंति वा जाव नीससंति वा ॥ एवं जाव मणूसा ॥ वाणमंतरा जहा नागकुमारा ॥ जोइसिया णं भंते ! केवतिकालस्स आणमंति वा जाव नीससंति वा,गोयमा ! जहनेणं मुहुत्त हुत्तस्स उकोसेणवि मुहुत्त हुत्तस्स जाव नीससंति वा । माणिया णं भंते! केवतिकालस्स आणमंति वा जाव नीससंति वा ?, गोयमा! जहणं मुहुत्पुहुचस्स उकोसेणं
अनुक्रम [३५३]
Neerajastaram.org
अथ पद (०७) "उच्छवास" आरभ्यते
~ 41~