________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [६], --------------- उद्देशक: [-], -------------- दारं [८], -------------- मूलं [१४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
प्रज्ञापना- या मल- य०वृत्तो. ॥२१८॥
तदा एकेन मम्देन द्वाभ्यां त्रिभिर्वा मन्दतरेण त्रिभिश्चतुर्मिळ मन्दतमेन पञ्चभिः पद्भिः ससभिरष्टमिळ,
ह जासादिनाम्नामाकर्षनियम आयुपा सह बध्यमानानामवसातव्यो न शेषकालं, कासांचित् प्रकृतीनां ध्रुवन्धिनीत्वा- दपरास परावत्तेमानत्वात् प्रभूतकालमपि बन्धसम्भवेनाकर्षानियमात् । इति श्रीमलयगिरिविरचितायां प्रजापना- टीकायां व्युत्क्रान्त्याख्यं षष्ठं पदं समाप्तम् ।
व्युत्कान्तपर्दे
युवन्य भेदाः अल्पबहुत्वं
[१४५]
दीप अनुक्रम [३५२]
इति श्रीप्रज्ञापनासूत्रे श्रीमन्मलयगिरिसरिवर्यविरचितं व्युत्कान्त्याख्यं षष्ठं पदं समासम्॥
२१८॥
e
अत्र पद (०६) “व्युत्क्रान्ति/ (उपपात-उद्वर्तना)" परिसमाप्तम्
~ 40~