SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२७२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: २१शरीर प्रत सूत्रांक [२७२] दीप अनुक्रम [५१८] प्रज्ञापना- भवति, उक्तं च-"सो चेव य पंचमीए पढमे पयरमि होइ उस्सेहो। पनरस धणूणि दो हत्व सह पयरेसु बुही या: मल- य॥१॥ तह पंचमए पयरे उस्सेहो धणुसयं तु पणवीसं ॥" अस्याः सार्द्धगाथाया अक्षरगमनिका प्राग्वत् कर्तयवृत्ती. ब्या, उत्तरवैक्रियोत्कर्षपरिमाणं अर्द्धतृतीयानि धनु शतानि, एतानि च पञ्चमे प्रस्तटे बेदितव्यानि, शेषेषु प्रसटेषु खखभवधारणीयापेक्षया द्विगुणमिति । षष्ठयां तमःप्रभायां पृधिव्यामुत्कर्षतो भवधारणीया अर्द्धतृतीयानि धनुःश॥४२०॥ कतानि, तानि च तृतीये प्रस्तटे प्रत्येतव्यानि, प्रथमे तु प्रस्तटे पञ्चविंशं धनुःशर्त, द्वितीये सा सप्ताशीत्यधिकं धनुःशृतं, तृतीये तु सूत्रोक्तमेव परिमाणं, अत्राप्ययं तात्पर्यार्थः-प्रथमे प्रस्तटे यत्परिमाणमुक्तं तस्योपरि प्रस्तटे प्रस्तटे सार्द्धानि द्वाषष्टिधनूंषि प्रक्षेसव्यानि, तथा च सति तृतीये प्रस्तटे यथोक्तं परिमाणं भवति, उक्तं च-"सो चेव य छट्ठीए पढमे पयरंमि होइ उस्सेहो । बावट्टि धणुय सहा पयरे पयरे य बुट्टीओ॥१॥छट्ठीऍ तइयपयरे दोसय पण्णासया होंति ॥” अस्थाप्युत्तरार्द्धपूर्षिकाया गाथाया अक्षरगमनिका प्राग्वत् कर्त्तव्या, उत्तरवैक्रियोत्कर्षपरिमाणं पश्च धनुःशतानि, तानि च तृतीयप्रस्तटे वेदितव्यानि, आद्ययोस्तु द्वयोः प्रस्तटयोः स्वस्वभवधारणीयापेक्षया द्विगुणं द्विगुराणमयमोद्धव्यं ६॥ अथ सप्तम्यां तु पृथिव्यां भवधारणीया उत्कर्षतः पञ्च धनु शतानि, उत्तरक्रिया धनुःसहस्रं, सर्वत्र भवधारणीया जघन्यतोऽङ्गुलासङ्ख्येयभागप्रमाणा उत्तरवैक्रिया सङ्ख्येयभागप्रमाणेति । तिर्यपश्चेन्द्रियस्य वैक्रियशरीरावगाहना उत्कर्षतो योजनशतपृथक्त्वं, तत ऊर्दू करणशक्तेरभावात् , मनुष्याणां सातिरेक योजनशतसहस्रं, २०॥ ~444~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy