________________
आगम
(१५)
प्रत
सूत्रांक
[२७२]
दीप
अनुक्रम [५१८]
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
-
• मूलं [२७२]
4′ [28], -------------- JÈRM: [-], -------------- दारं [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
Education intonation
विष्णुकुमारप्रभृतीनां तथाश्रवणात् जघन्या तूभयेषामप्यकुलसङ्ख्येयभागप्रमाणा, न त्वसङ्ख्येयभागमाना, तथारूपप्रयत्नासम्भवात् । असुरकुमारादीनां स्तनितकुमारपर्यवसानानां व्यन्तराणां ज्योतिष्काणां सौधर्मेशान देवानां प्रत्येकं जघन्या भवधारणीया वैक्रियशरीरावगाहना अङ्गुलासङ्ख्ये वभागप्रमाणा सा चोत्पत्तिसमये द्रष्टव्या, उत्कृष्टा सप्त रत्नयः, उत्तरबैक्रिया जघन्या अङ्गुलसङ्ख्येयभागमात्रा, उत्कृष्टा योजनशतसहस्रं, 'उत्तरवेउडिया जाव अच्चुओ कप्पो' त्ति उत्तरवेक्रिया तावद् वक्तव्या यावदच्युतः कल्पः, परत उत्तरवैक्रियासम्भवात्, एतच प्रागेवोकं, सर्वत्र जघन्यतोमुलसङ्ख्येयभागमाना उत्कर्षतो योजनलक्षं, भवधारणीया तु विचित्रा ततस्तां पृथगाह - 'नवर 'मित्यादि, नवरमयं भवधारणीयां प्रति विशेषः- सनत्कुमारे कल्पे जघन्यतोऽङ्गुलासङ्ख्येयभाग उत्कर्षतः षड् रनयः, 'एवं माहिंदेवि' इति एवं-उक्तेन प्रकारेण जघन्या उत्कृष्टा च भवधारणीया माहेन्द्रकल्पेऽपि वक्तव्या, एतच्च सप्तसागरोपमस्थितिकान् देवानधिकृत्योक्तमवसेयं, व्यादिसागरोपमस्थितिष्वेवं येषां सनत्कुमारमाहेन्द्रकल्पयोर्द्व सागरोपमे स्थितिस्तेषामुत्कर्षतो भवधारणीया परिपूर्ण सप्तहस्तप्रमाणा, येषां त्रीणि सागरोपमाणि तेषां पड़ हस्ताः चत्वारथ हस्तस्यै कादशभागाः येषां चत्वारि सागरोपमाणि तेषां षड् हस्तास्त्रयो हस्तस्यैकादशभागाः येषां पञ्च सागरोपमाणि तेषां पढ़ हस्ताः द्वौ च हस्तस्यैकादशभागी, येषां पट् सागरोपमाणि तेषां षडू हस्ताः एकश्च हस्तस्यैकादशभागः, येषां तु परिपूर्णानि सप्त सागरोपमाणि स्थितिस्तेषां परिपूर्णा पड् हस्ता भवधारणीया, उक्तं च- "अयरतिगं ठिइ
For Park Use Only
------
~ 445~