________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२७२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२७२]
द्वाषष्टिधनूंषि द्वौ हस्ती, इदं च ससमे प्रस्तटे प्रत्येयं, शेषेषु प्रस्तटेष्वेवं-पङ्कप्रभायाः प्रथमे प्रस्तटे एकत्रिंशद्धनूंषि |एको हस्तः, द्वितीये षट्त्रिंशद्धनूंषि एको हस्तो विंशतिरङ्गुलानि, तृतीये एकचत्वारिंशद्धपि द्वौ हस्तौ पोडश अङ्गुलानि, चतुर्थे पट्चत्वारिंशद्धनूंषि त्रयो हस्ता द्वादशाङ्गुलानि, पञ्चमे द्विपश्चाशद्धनूंषि अष्टावकुलानि, पष्ठे सप्तपश्चाशद्धनूंषि एको हस्तः चत्वार्यकुलानि, सप्तमे यधोक्तरूपं परिमाणं, अत्रापि चैष भावार्थ:-प्रथमे प्रस्तटे यत्परिमाणमुक्तं तस्योपरि प्रस्तटे प्रस्तटे क्रमेण पञ्च धषि विंशतिरङ्गुलानीत्येवंरूपा वृद्धिरवगन्तव्या, ततः प्रथमे प्रस्तटे | सूत्रोक्तं परिमाणं भवति, उक्तं च-"सो चेव चउत्थीए पढमे पयरंमि होइ उस्सेहो । पंच धणु बीस अंगुल पयरे | पयरे य वुड्डी य ॥१॥ जो सत्तमए पयरे नेरइयाणं तु होइ उस्सेहो। बासट्ठी धणुयाणं दोण्णि रयणी य बोद्धवा ॥२॥" अस्यापि गायादयस्वाक्षरगमनिका प्राग्वत् भावनीया, उत्तरवैक्रियोत्कर्षपरिमाणं पञ्चविंशं धनुःशतं, तब | सप्तमे प्रस्तटे, शेषेषु तु प्रस्तटेषु खखभवधारणीयापेक्षया द्विगुणमिति ४ । पञ्चम्यां धूमप्रभायां पृथिव्यां भवधारणीयोत्कर्षतः पञ्चविंशं धनुःशतं, तच पञ्चमं प्रस्तटमधिकृत्योक्तमवसेयं, शेषेषु प्रस्तटेविद-प्रथमप्रस्तटे द्वापष्टिधषि द्वौ हस्ती, द्वितीयेऽटसप्ततिधषि एका वितस्तिः, तृतीये त्रिनवतिधषि त्रयो हस्ताश्चतुर्थे नवोत्तरं धनु शतं एको हस्तः एका च वितस्तिः, पञ्चमे सूत्रोक्तं परिमाणं, अत्रापि चायं तात्पर्यार्थः-यत्प्रथमे प्रस्तटे परिमाणमुक्तं तदुपरि प्रस्तटे २ क्रमेण पञ्चदश धनूंपि सार्द्धहस्तद्वयाधिकानि प्रक्षेप्तव्यानि, तथा च सति यथोक्तं पञ्चमे प्रस्तटे परिणाम
दीप अनुक्रम [५१८]
~443~