SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२६९ ] गाथा: दीप अनुक्रम [५१२ -५१५] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः ) पदं [२१], ---------- उद्देशकः [-], ------------- दारं [-], - मूलं [२६९ ] + गाथा: पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः श्रीणि गव्यूतानि चतुरिन्द्रियाणां चत्वारि गव्यूतानि, अपर्याप्तसूत्रे तु जघन्यत उत्कर्षतचाङ्गुला सङ्ख्येय भागः, तथा | सामान्यत स्तिर्यक्पञ्चेन्द्रियाणां जलचराणां सामान्यतः स्थलचराणां चतुष्पदानामुरः परिसर्पाणां भुजपरिसर्पाणां खचरपञ्चेन्द्रियतिरश्चां च प्रत्येकं नव २ सूत्राणि, तद्यथा - त्रीणि अधिकानि त्रीणि संमूच्छिम विषयाणि त्रीणि गर्भव्युत्क्रान्तिकविषयाणि तत्रापर्यासेषु स्थानेषु सर्वेष्वपि जघन्यत उत्कर्षतो वा अङ्गुलासङ्ख्येयभागः, शेषेषु तु स्थानेषु जघन्यतोऽङ्गुलायेयभाग उत्कर्षतः सामान्यतस्तिर्यक्पञ्चेन्द्रियेषु जलचरेषु चोत्कर्षतो योजनसहस्रं, सामान्यतः स्थलचरेषु चतुष्पदस्थलचरेषु चौधिकेषु गर्भव्युत्क्रान्तिकेषु च पट् गव्यूतानि, सम्मूच्छिमेषु गव्यूतपृथक्त्वं, उरः परिसर्पेष्वधिकेषु गर्भव्युत्क्रान्तिकेषु च योजनसहस्रं सम्मूच्छिमेषु योजनपृथक्त्वं, भुजपरिसप्पेष्वधिकेषु गर्भव्युत्क्रान्तेषु च गव्यूतपृथक्त्वं, सम्मूछिमेषु धनुःपृथक्त्वं खचरेष्वोधिकेषु गर्भव्युत्क्रान्तिकेषु सम्मूद्धिमेषु च सर्वेषु स्थानेषु धनुःपृथक्त्वं, अत्रेमे सङ्ग्रहगाथे— “जोअणसहस्स" मित्यादि, गर्भव्युत्क्रान्तिकानां जलचराणामुत्कर्षतः शरीरावगाहनाया मानं योजनसहस्रं, चतुष्पदस्थलचराणां पड् गब्यूतानि, उरः परिसर्पस्थलचराणां योजनसहस्रं, भुजपरिसस्थलचराणां गव्यूत पृथक्त्वं, पक्षिणां धनुःपृथक्त्वं, तथा सम्मूच्छिमानां जलचराणामुत्कर्षतः शरीरावगाहनायाः प्रमाणं योजनसहस्रं चतुष्पदस्थलचराणां गव्यूतपृथक्त्वं, उरः परिसर्पस्थलचराणां योजनपृथक्त्वं, भुजपरिसर्पस्थलचराणां पक्षिणां च धनुःपृथक्त्वमिति । उक्तं तिर्यक्पञ्चेन्द्रियौदारिकशरीरावगाहनामानमिदानीं मनुष्यप Education listation For Parts Only ~431~ jonary.or
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy