SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], -------------- उद्देशक: -1, ------------- दारं ], -------------- मूलं [२६९] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: २१शरीर प्रत सूत्रांक [२६९] अज्ञामनाया: मलय.वृत्ती. पदं ॥४१॥ गाथा: रालियसरीरस्स णं भंते ! केमहालिया सरीरोगाइणा पं०१, गो ! जह• अंगु० उको तिष्णि गाउयाई, एवं अपञ्जताणं जह• उक्को० अंगुलस्स असं०, समुच्छिमाणं जह० उक्को अंगुलस्स असं०, गम्भवतियाणं पज्जत्ताण य जह अंगुलस्स असं० उक्को तिण्णि गाउयाई (सूत्रं २६९) 'ओरालियस्स णं भंते !' इत्यादि, औदारिकस्य जघन्यतोऽवगाहना अङ्गुलासङ्ख्येयभागः, सा चोत्पत्तिप्रथमसमये पृथिवीकायिकादीनां चावसातव्या, उत्कर्षतः सातिरेक योजनसहस्रं, एषा लवणसमुद्रगोतीर्थादिषु पद्मनालायधिकृत्यावसातव्या, अन्यत्रैतावत औदारिकशरीरस्यासम्भवात् , एवमेकेन्द्रियसूत्रेऽपि, तथा चाह-एगिदियओरालियस्स एवं चेव जहा ओहियस्स' इति पृथिव्यप्तेजोवायूनां सूक्ष्माणां बादराणां प्रत्येक पर्याप्तानामपर्यासानां चौदारिकशरीरस्य जघन्यत उत्कर्षतश्चावगाहना अनुलासमवेयभागः प्रत्येकं च नव सूत्राणि, तेषां औषिकसूत्रमौधिकापयाप्तसूत्रमौधिकपर्याप्तसूत्र तथा सूक्ष्मसूत्र सूक्ष्मपर्याससूत्रं सूक्ष्मापर्याप्तकसूत्रं एवं वादरेऽपि सूत्रत्रिकमिति, एवं वनस्पतिकायिकानामपि नव सूत्राणि, नवरमीधिकवनस्पतिसूत्रे औधिकवनस्पतिपर्याप्तकसूत्रे बादरसूत्रे वादरपयोंसकसूत्रे च जघन्यतोऽङ्गुलासङ्ख्ययभाग उत्कर्षतः सातिरेकं योजनसहस्रं, तच्च पद्मनालाद्यधिकृत्य वेदितव्यं, शेषेषु तु पञ्चसूत्रेषु जघन्यत उत्कर्षतो वाऽङ्गुलासययभागः, द्वित्रिचतुरिन्द्रियाणां प्रत्येकं त्रीणि २ सूत्राणि, तद्यथा-औषिकसूत्रमपर्याससूत्रं पर्याप्तसूत्रं च, तत्रौधिकसूत्रे पर्याप्तसूत्रे च द्वीन्द्रियाणामुत्कर्षतो द्वादश योजनानि, त्रीन्द्रियाणां दीप अनुक्रम [५१२-५१५] ॥४१॥ ~430~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy