________________
आगम
(१५)
प्रत
सूत्रांक
[२६९]
गाथा:
दीप
अनुक्रम
[५१२
-५१५]
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
पदं [२१],
---------- उद्देशक: [ - ], ------------- दारं [-],
- मूलं [२६९ ] + गाथा:
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
गो० ज० अंगुलस्स असंखेज्जतिभागं उको० सातिरेगं जोअणसहस्सं, अपज त्तगाणं जह० उक्को० अंगुलस्स असंखेजतिभागं, पजत्तगाणं जह० अंगुलस्स असं० उको० सातिरेगं जोयणसहरसं, बादराणं जह० अंगुलस्स असं० उको ० जोअणसहस्सं सातिरेगं, पत्ताणवि एवं चेच, अपअत्ताणं जह० उको० अंगुलस्स असं०, सुहुमाणं पञ्चचाप अत्ताण य तिहवि जह० उको अंगुलस्स असं० । बेइंदियओरा० भंते! केमहालिया सरीरोगाहणा पं० १, गो० ! जह० अंगुलस्स असं० उको बारस जोअणाई, एवं सवत्थवि अपजत्तयाणं अंगुलरस असंखे० जहण्णेणवि उक्कोसेणवि, पञ्जत्तगाणं जहेब ओरालियस्स ओहियस्स, एवं तेइंदियाणं तिण्णि गाउयाई, चउरिंदियाणं चत्तारि गाउयाई, पंचिदियतिरिक्खजोणियाणं उक्कोसेणं जोयणसहस्सं ३, एवं संमुच्छिमाणं ३, गब्भवतियाणवि ३ एवं चैव नवओ भेदो भाणियवो, एवं जलयराणवि जोयणसहस्सं, नवओ भेदो, थलयराणचि णत्र भेदा ९, उको० छ गाउयाई पज्जत्तगाणवि, एवं चैव संमुच्छिमार्ण पत्तगाण यउको गाउयहुतं ३, गम्भवतियाणं उको० छ गाउयाई पत्ताण य २ ओहियच उप्पयपज सगम्भवकंतियपजत्तयाणवि उको छ गाउयाई, संमुच्छिमाणं पत्ताण य गाउयपुहुतं उको, एवं उरपरिसप्पाणवि ओहियगन्भवर्कतियपजतगाणं जोयणसहस्सं, संमुच्छिमाणं पञ्जत्ताण य जोयणपुहुतं भूयपरिसप्पाणं ओहियगम्भवतियाणवि उक्को० गाउयपुहु, संमुच्छिमाणं धणुपुहुतं, खहयराणं ओहियगम्भवतियाणं संमुच्छिमाण य तिन्हवि उकोसेणं धणुपृहुत्तं, इमाओ संगहणिगाहाओ - 'जोयणसहस्स छम्गाउयाई तत्तो य जोअणसहस्सं । गाउयपुहुत्त भुयए धणुहपुडुतं च पक्खीसु ॥ १ ॥ जोयणसहस्स गाउयपुहुत्त तत्तो य जोअणपुहुतं । दोहं तु धणुपुहुतं समुच्छिमे होति उच्चतं ॥ २ ॥ मणूसो -
For Pernal Use On
~429~
Batatattetorola
ra