________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], -------------- उद्देशक: -,------------- दारं --------------- मूलं [२६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[२६८]
दीप
प्रज्ञापना- च प्रत्येकं सूत्रं वक्तव्यं, तदेवमेतानि त्रीणि सूत्राणि, एवमेव च सामान्यतः सम्मूछिमतिर्यपञ्चेन्द्रियाणामपि२१शरीरयाः मल- त्रीणि सूत्राणि वक्तव्यानि, नवरं तेषु त्रिष्वपि सूत्रेषु हुण्डसंस्थानसंस्थितमिति वक्तव्यं, सम्मूछिमाणामविशेषेण पर्द य. वृत्तौ. सर्वेषामपि हुण्डसंस्थानभावात् , त्रीणि सामान्यतो गर्भजतिर्यपञ्चेन्द्रियाणामपि, नवरं तेषु त्रिष्वपि सूत्रेषु 'छबिह
संठाणसंठिए पण्णत्ते' इत्यादि वक्तव्यं, गर्भजेपु समचतुरस्रादिसंस्थानानामपि सम्भवात् , तदेवमेते सामान्यतस्ति॥४१२॥
कार्यपञ्चेन्द्रियविषया नव आलापकाः, अनेनैव क्रमेणैव जलचरतिर्यपञ्चेन्द्रियाणां सामान्यतः स्थलचराणां चतुष्प
दस्थलचराणामुर परिसर्पस्थलचराणां भुजपरिसर्पस्थलचराणां खचरतिर्यपञ्चेन्द्रियाणां च प्रत्येकं नव २ सूत्राणि वक्तव्यानि, सर्वसषया तिर्यक्रपश्चेन्द्रियाणां त्रिषष्टिः ६३ सूत्राणि मनुष्याणां नव सर्वत्र सम्मूर्षिकमेषु हुण्डसंस्थान च वक्तव्यमितरत्र पडपि संस्थानानि । तदेवमुक्तान्यौदारिकमेदानां संस्थानानि, साम्प्रतमवगाहनामानमाह
ओरालियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पं०१, गो! जहण्णेणं अंगुलस्स असंखेजतिभागं उको सातिरेगं जोयणसहस्स, एगिदियओरालियस्स वि एवं चेव जहा ओहियस्स, पुढविकाइयएगिदियओरालियसरीरस्स णं भैते ! केमहालिया सरीरोगाहणा पं०१ गो! ज० उ० अंगुलस्स असंखेजतिभागं, एवं अपज्जतयाणवि पजत्तयाणवि,
॥४१॥ एवं मुहुमाणं पजत्तापञ्जत्ताणं, बादराणं पजत्तापञ्जत्ताणवि, एवं एसो नवओ भेदो जहा पुढविकाइयाणं तहा आउकाइयाणवि तेउकाइयाणवि बाउकाइयाणवि, वणस्सइकाइयओरालियसरीरस्स प भंते ! केमहालिया सरीरोगाहणा पं०१,
अनुक्रम [५११]
meseseselete
SARERainintenatural
अथ औरादिकशरीरस्य अवगाहनानि आरभ्यते
~428~