SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२०], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२६६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: २१शरीर प्रज्ञापना-18 पतः पल्योपमासङ्ख्येयभागमित्यर्थः, अत्रापि पल्योपमासङ्ख्येयभागो मिथुनकनरानाश्रित्य प्रतिपत्तव्यः, 'देवाउयं जह या मल- नेरइयाउय'मिति देवासंघ्यायुस्तथा वक्तव्यं यथा नैरयिकासंघ्यायुर्जघन्यतो दश वर्षसहस्राणि उत्कर्षतः पल्योपमाय.वृत्ती. समययभागप्रमाणं वक्तव्यमिति भावः, 'एयस्स ण भंते' इत्यादिना यदसंझ्यायुपोऽल्पबहुत्वं तदस्य इखदीर्घत्वे प्रतीस ॥ इति श्रीमलयगिर्याचार्यविरचितायां श्रीप्रज्ञापनावृत्ती विंशतितमं पदं समाप्तम् ॥२०॥ ॥४०७॥ प्रत सूत्रांक [२६६] पद अथ एकविंशतितमं शरीरपदं प्रारभ्यते ॥ २१ ॥ दीप अनुक्रम [५०८] र व्याख्यातं विंशतितम पदं, इदानीमेकविंशतितममारभ्यते-अस्य चायमभिसम्बन्धः, इहानन्तरपदे गतिपरिणामविशेषोऽन्तक्रियारूपपरिणाम उक्तः, इहापि गतिपरिणामविशेष एव शरीरस्य संस्थानादिर्नरकादिगतिपूत्पन्नानां प्रतिपाद्यते, अत्र चेयमधिकारगाथाविहिसठाणपमाणे पोग्गलचिणणा सरीरसंजोगी। दचपएसऽप्पबहुं सरीरोगाहणऽप्पबई ॥१॥ कति णं भैते ! सरीरया पणचा? गो.! पंच सरीरया पं०, तं०-ओरालिए १ वेउबिए २ आहारए ३ तेयए ४ कम्मए ५, ओराछियसरीरेणं ॥४०७॥ Bederaeएस्ट अत्र पद (२०) "अन्तक्रिया" परिसमाप्तम् । अथ पद (२१) "अवगाहनासंस्थान (शरीर)" आरब्धम् ...अस्य अध्ययनस्य आगम-गाथा (मूल-८) दर्शित-नाम “अवगाहनासंस्थान" अस्ति, किंतु अत्र मूल-संपादकेन “शरीर” इति नाम लिखितम् ~418~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy