SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२०], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२६६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२६६] दीप जाव देवाउयं पकरेति, नेरइयाउं पकेरमाणे जह• दस वाससहस्साई उ० पलिओवमस्स असंखेजइभार्ग फरेति, तिरिक्खजोणियाउयं पकरेति, तिरिक्खजोणियाउयं पकरेमाणे जह० अंतो० उक्को० पलितोवमस्स असंखेजइभागं करेति, एवं मणुस्साउयंपि, देवाउयं जहा नेरइयाउयं । एयस्स णं भंते ! नेरइयअसण्णिआउयस्स जाव देवअसण्णिआउयस्स कतरे२ हिंतो अप्पा वा ४ १, गो० ! सबत्थोवे देवअसण्णियाउए मणसअसण्णिाउए असंखेजगुणे तिरिक्खजोणियअसण्णिआउए असंखे० नेरइयअसण्णिआउए असंखे । (सूत्रं २६६) पण्णवणाए वीसहमं पदं समत्तं ॥२०॥ 'कइविहे 'मित्यादि व्यक्तं, नवरं 'असण्णिआउएत्ति असंज्ञी सन् यत्परभवयोग्यमायुर्वनाति तदसंघ्यायुः, |'नेरइयअसन्नियाउए'इति नैरयिकप्रायोग्यमसंख्यायुरयिकासंझ्यायुरेवमन्यान्यपि, इहासंघ्यायुरसंझ्यवस्थानुभूयमानम-15 प्युच्यते न चेदमत्र प्रकृतमतस्तत्कृतलक्षणसम्बन्धविशेषनिरूपणार्थमाह-'असण्णी' इत्यादि, व्यक्तं नवरं 'पकरेइ' इति बनाति, 'दस वाससहस्साई' इति रत्नप्रभाप्रथमप्रस्तटमधिकृत्य 'उकोसेणं पलिओवमस्स असंखेज्जइभार्ग इति एतत् रत्नप्रभाचतुर्थप्रतरे मध्यमस्थितिकं नारकमधिकृत्य, प्रथमप्रस्तटे हि जघन्या स्थितिर्दश वर्षसहस्राणि उत्कृष्टा नवतिः सहस्राणि, द्वितीये दश लक्षाणि जघन्या उत्कृष्टा नवतिर्लक्षाणि, एव तृतीये जघन्या उत्कृष्टा पूर्वकोटी, एषैव चतुर्थे जघन्या उत्कृष्टा सागरोपमस्य दशभागः, ततोऽत्र पल्योपमासयेयभागो मध्यमा थितिर्भति, तिर्यक् सूत्रे पल्योपमासङ्ख्येयभागो मिथुनकतिरश्चोऽधिकृत्य, 'एवं मणुयाउयंपि' इति जघन्येनान्तर्मुहूर्तमुत्क अनुक्रम [५०८] For P OW ~417~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy