SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२६५] दीप अनुक्रम [५०७ ] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः ) - • मूलं [ २६५] पदं [२०], ------------ उद्देशकः [-], -------------- दारं [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः प्रज्ञापनायाः मल ॥४०६ ॥ विद्या मन्त्राश्च भावे ॥ १ ॥ ] सोऽस्ति येषां तेन वा चरन्ति ये ते अभियोगिका आभियोगिका वा, ते च व्यवहारतश्चरणवन्त एव मन्त्रादिप्रयोक्तारः, उक्तं च- " कोउय भूईकम्मे पसिणापसिणे निमित्तमाजीवी । इद्धिरससायय० वृत्तौ. गरुओ अभिओगं भावणं कुणइ ॥ १ ॥” कौतुकं - सौभाग्याद्यर्थं सपनं भूतिकर्म- ज्वरितादिभूतिदानं प्रश्नाप्रश्नःॐ वनविद्यादि, 'सलिंगीण' मिति रजोहरणादिसाधुलिङ्गवतां, किंविधानामित्याह – 'दंसणवावण्णगाणं'ति दर्शनं— सम्यक्त्वं व्यापन्नं-भ्रष्टं येषां ते तथा तेषां निहवानामित्यर्थः, 'देवलोगेसु उववजमाणाणं ति अनेन देवत्वादहे न्यत्रापि यथाऽध्यवसायमुत्पादो भवतीति प्रतिपादितं, 'विराहियसंजमाणं जहणणेणं भवणवासीसु उकोसेणं ६ सोहम्मे' इति, अत्र कश्चिदाह-- विराधितसंयमानामुत्कर्षेण सौधर्मे कल्पे इति यदुक्तं तत्कथं घटते १, द्रौपद्याः 8 सुकुमालिकाभये विराधितसंयमाया अपि ईशानकल्पे उत्पादश्रवणात्, नैष दोषः, तस्या हि संयमविराधना उत्तरगुणविषया वकुशत्व मात्रकारिणी न मूलगुणविराधना, सौधर्मोत्पादश्च प्रभूततरसंयमविराधनायां भवति, यदि पुनविराधनामात्रमपि सौधर्मोत्पत्तिकारणं स्यात् तदा वकुशादीनामुत्तरगुणादिप्रतिसेवावतां कथमच्युतादिषूत्पत्तिरुपपद्यते ?, कथञ्चिद्विराधकत्वात्तेषामिति । असंज्ञी देवेपूत्पद्यते इत्युक्तं स चायुषा इति तदायुर्निरूपयति Education intentiona ------ कतिविहे णं भंते ! असण्णियाउए पण्णत्ते ?, गो० ! चउविधे असण्णिआउए पं० तं० - नेरइयअसण्णियाउए जाव देवअसण्णियाउए । असण्णी णं भंते ! जीवे किं नेरड्याउयं पकरेति जान देवाउयं पकरेति ?, गो० ! नेरइयाउयं पकरेति For Parts Only ~416~ २० अन्त क्रियापदे उपपातो ऽसंयतादेः सू. २६५ ॥४०६ ॥
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy