________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२०], -------------- उद्देशक: -,------------- दारं -1, -------------- मूलं [२६१-२६२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२६१
-२६२]
909apa9299orner
दीप अनुक्रम [५०३५०४]
डेजा, जेणं भंते ! आभिणियोहियनाणसुयनाणओहिनाणाई उप्पाडेजा से णं संचाएजा सीलं वा जाव पडिवज्जित्तए, गोयमा ! जो इणढे समढे । एवं असुरकुमारेसुवि, जाव थणियकुमारेसु । एगिंदियविगलिदिएमु जहा पुढवीकाइआ । पंचिंदियतिरिक्खजोणिएसु मणुस्सेसु य जहा नेरइए । वाणमंतरजोइसियवेमाणिएसु जहा नेरइएसु [उववज्जइ पुच्छा भणिया एवं मणुस्सेचि, वाणमंतरजोइसियवेमाणिएसु जहा असुरकुमारे । (सूत्र २६२)
द्वित्रिचतुरिन्द्रियाः पृथिवीकायिकवत् देवनैरयिकवर्जेषु शेषेषु सर्वेष्वपि स्थानेषूत्पधन्ते, नवरं पृथिवीकायिका । मनुष्येष्वागता अन्तक्रियामपि कुयुः ते पुनरन्तक्रियां न कुर्वन्ति, तथाभवखभावात् , मनःपर्यवज्ञानं पुनरुत्पाद
येयुः। तिर्यपञ्चेन्द्रिया मनुष्याश्च सर्वेष्वपि स्थानेषुत्पद्यन्ते, तद्वक्तव्यता च पाठसिद्धा । वानमन्तरज्योतिष्कवैमानिका असुरकुमारवद् भावनीयाः । गतं चतुर्थ द्वारं । इदानीं पञ्चमं तीर्थकरत्ववक्तव्यतालक्षणं द्वारमभिधित्सुराह
रयणप्पभापुढषीनेरइए णं भंते ! रयणप्पभापुढवीनेरइएहिंतो अणंतरं उबहिचा तित्थगरचं लभेजा, गोयमा ! अत्थेगइए लमेजा अत्थेगहए णो लभेज्जा, से केणटेणं भंते ! एवं बुधह-अत्यंगइए लभेज्जा अत्थेगइए णो लभेडा, गो०! जस्स णं रयणप्पभापुटवीनेरइअस्स तित्थगरनामगोयाई कम्माई बद्धाई पुढाई निधचाई कडाई पट्टवियाई निविट्ठाई अभिनिविट्ठाई अभिसमभागयाई उदिबाई णो उवसंताई हबंति से गं रयणप्पभापुढवीनेरइए रयणपभापुढवीनेरइएहितो अर्णतरं उबट्टित्ता तित्थगर लभेजा, जस्स णं रयणप्पभापुढवीनेरइयस्स तित्थगरनामगोपाई णो बद्धाई जाव णो उदिबाई
~407~