SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२०], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२६०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत प्रज्ञापनाया: मलयवृत्ती. सूत्रांक [२६०] ॥४०॥ दीप अनुक्रम [५०२] वात् , शेषेषु तु सर्वेष्वपि स्थानेषु उत्पद्यन्ते, तद्योग्याध्यवसायस्थानसंभवात् , तत्रापि च तिर्यपञ्चेन्द्रियेषु मनुष्येषु २० अन्तच नैरयिकवद् वक्तव्यं, एवमष्कायिका वनस्पतिकायिकाथ वक्तव्याः। तेजस्कायिका वायुकायिकाश्च मनुष्येष्वपि क्रियापदे प्रतिषेधनीयाः, तेषामानन्तर्येण मनुष्येपूत्पादासंभवात् , असंभवश्च क्लिष्टपरिणामतया मनुष्यगतिमनुष्यानुपूर्वीमनु- उद्धृत्ते धर्मव्यायुबन्धासंभवात् , तिर्यक्पञ्चेन्द्रियेषूत्पन्नाः केवलिप्रज्ञसं धर्म श्रवणतया लभेरन् , श्रवणेन्द्रियस्य भावात्, पुनस्तां । केवलिकी बोधि नावबुध्येरन् , संक्लिष्टपरिणामत्वात् । सू. २६२ बेइंदिए ण भंते ! बेईदिएहितो अणंतरं उत्वट्टित्ता नेरइएसु उववज्जेजा, गोयमा ! जहा पुढवीकाइआ । नवरं मणुस्सेसु जाव मणपज्जवनाणं उप्पाडेजा। एवं तेइंदिया चउरिदियावि जाव मणपज्जवनागं उप्पाडेजा । जे णं मणपजवनाणं उप्पाडेजा से णं केवलनाणं उप्पाडेजा, गोयमा ! नो इणढे समढे। (सूत्रं २६१) पंचिंदियतिरिक्खजोणिया णं भंते ! पंचिंदियतिरिक्खजोणिएहिंतो [अणंतरं] उबहिता नेरइएसु अर्णतरं उववज्जेज्जा, गोयमा! अत्थेगइए उववजेजा अत्यंगइए णो उववज्जेजा, से णं केवलिपण्णतं धर्म लभेा सवणयाए ?, गोयमा ! अत्थेगइए लभेजा अत्थेगइए णो लमेजा, जे णं केवलिपन धर्म लभेज्जा सवणयाए से णं केवलिं बोहि बुझेजा, गोयमा! अत्थेगतिए पुज्झेजा ॥४०॥ अत्थेगतिए णो बुज्झेजा, जे णं भंते ! केवलिं चोहिं बुझेज्जा से गं सदहेजा पत्तिएजा रोएज्जा, हंता गोयमा ! जाव रोएजा, जे णं भंते ! सद्दहेजा० से णं आभिणिचोहियनाणसुयनाणओहिनाणाई उप्पाडेजा, हंता गोयमा जाच उप्पा ~406~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy