________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], -------------- उद्देशक: -, ------------- दारं [१४], -------------- मूलं [२४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
-
REP
प्रज्ञापनायाः मलयवृत्ती.
१८ कायस्थितिपदं
प्रत सूत्रांक [२४५]
॥३९॥
योगः साकारोऽनाकारो वा, जघन्यतोऽप्यान्तर्मुहूर्तिकः उत्कर्षतोऽपि, ततः सूत्रद्वयेऽपि जघन्यत उत्कर्षतश्चान्त- मुहूर्त्तमुक्तं, यस्तु केवलिनामुक्तः एकसामयिक उपयोगः स इह न विवक्षित इति । गतं उपयोगद्वारं, इदानीमा- हारद्वार, तत्रेदमादिसूत्रम्
आहारए ण भंते ! पुरछा, गो! आहारए दुविधे०५०,०-छउमस्थआहारए य केवलिआहारए य, छउमत्थआहारए णं भंते । छउमत्थाहारएत्ति काल०१, गो० ज० खुट्टागभवग्गहणं दुसमयऊणं उको० असंखेनं कालं असंखेआओ उस्सप्पिणीओसप्पिणीतो कालतो खेत्ततो अंगुलस्स असंखेजतिभागं, केवलिआहारए णं भंते ! केवलिआहारपति कालतो०१, गो.! जह० अंतो० उ० देमूणं पुब० । अणाहारए णं भंते ! अणाहारएत्ति०१, गो ! अणाहारए दु. पं०, तं०-छउमत्थअणाहारए य केवलिअणाहारए य, छउमत्थअणाहारए णं भंते ! पुच्छा, गो०जह एगं समयं उको दो समया, केवलिअणाहारए णं भंते । केवलि०, गो०! केवलिअणाहारए दुविधे पं०, तं०-सिद्धकेवलिअणाहारए य भवत्थकेवलिअणाहारए य, सिद्धकेवलिअणाहारए णं पुच्छा, गो.! सादीए अपञ्जवसिए, भवत्थकेवलिअणाहारए णं भंते । पुच्छा, गो.! भवत्थकेवलिअणाहारए दुविधे पं०, तं०-सजोगिभवत्थकेयलिअणाहारए अजोगिभवत्थकेव लिअणाहारए य, सजोगिभवत्थकेवलिअणाहारए णं भंते ! पुच्छा, गो! अजहण्णमणुकोसेणं तिणि समया, अजोगिभवत्थकेवलिअणाहारए णं पुच्छा, गो! जह० उको. अंतो० । दारं १४ । (सूत्र २४५)
दीप अनुक्रम [४८६]
||३९२॥
For P
OW
अत्र (१८) कायस्थिति-पदे द्वारम् (१४) "आहार" आरब्धम्
~388~