________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], -------------- उद्देशक: -, ------------- दारं [१४], -------------- मूलं [२४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक २४५]
दीप
ASI 'आहारगे गं भंते !' इत्यादि सुगम, नवरं 'जहण्णेणं खुड्डागभवग्गहणं दुसमऊण'मिति इह यद्यपि चतुःसाम-13
यिकी पञ्चसामयिकी च विग्रहगतिर्भवति, आह च-"उजुया य एगवंका, दुहतोवंका गती विणिदिहा । जुज्जा तिचउर्वकावि नाम चउपंचसमयाओ ॥१॥" इति [ऋज्वी चैकवका द्विधावका गतिश्च विनिर्दिष्टा । युज्यते | त्रिचतुर्वक्रे अपि नाम चतुःपञ्चसमये ॥१॥] तथापि बाहुल्येन द्विसामयिकी त्रिसामयिकी वा प्रवर्त्तते न चतुः-18 सामयिकी पञ्चसामयिकी वा प्रवर्तते ततो न ते विवक्षिते, तत्रोत्कर्षतस्त्रिसामयिक्यां विग्रहगतौ द्वावाद्यौ सम-18 यावनाहारक इत्याहारकत्वचिन्तायां क्षुलकभवग्रहणं ताम्यां न्यूनमुक्तं, ऋजुगतिरकवक्रगतिश्च न विवक्षिता, सर्वजघन्यस्य परिचिन्त्यमानत्वात् , उत्कर्षतोऽसङ्ख्येयकालमित्यादि सुगम, नवरं एतावतः कालादूर्द्धमवश्यं विन-14 हगतिर्भवति, तत्र चानाहारकत्वमित्यनन्तं कालमिति नोक्तं । केवलिसूत्रं सुगम, छद्मस्थानाहारकसूत्रे 'उकोसेणं 18 दो समया' इति त्रिसामयिकी विग्रहगतिमधिकृत्य, चतुःसामयिकी पञ्चसामयिकी च विग्रहगतिने विवक्षितेत्य-18 |भिहितमनन्तरं, सयोगिभवस्थकेवलिअनाहारकसूत्रे त्रयः समया अष्टसामयिकस्य केवलिसमुद्घातस्य तृतीयचतुर्थ-18 |पञ्चमरूपाः, उक्तं च-"दण्डं प्रथमे समये कपाटमथ चोत्तरे तथा समये । मन्धानमथ तृतीये लोकव्यापी चतुर्थे । तु॥१॥ संहरति पञ्चमे त्वन्तराणि मन्थानमथ तथा षष्ठे । सप्तमकेतु कपाटं संहरति ततोऽष्टमे दण्डम् ॥२॥ औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः । मिश्रीदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ॥३॥ कार्मणशरीरयोगी ।
अनुक्रम [४८६]
Seaves
~389~