________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], -------------- उद्देशक: [-], ------------- दारं [१२,१३], -------------- मूलं [२४३-२४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२४३२४४]
seeeeeeeeera
दीप
सिते, तत्थ णं जे से सावीए सपञ्जवसिते से जह. अं० उक्को. अणं० अर्णताओ उस्सप्पिणिओसप्पिणीओ कालओ खेत्ततो अवडं पोग्गलपरियट्ट देसूर्ण , संजतासंजते णं पुच्छा, गो० जह० अंतो उको० देसूर्ण पुचकोडिं, नोसंजतेनोअसंजतेनोसंजतासंजते णं पुण्छा, गो! सादीए अपञ्जवसिते । दारं १२ (सूत्र २४३) सागारोवओगोवउने गं भंते ! पुच्छा , गो.! जह० उ० अं० । अणागारोवउत्तेवि, एवं चेव । दारं १३ (सूत्र २४४)
'संजए णं भते' इत्यादि, जघन्यत एकसमयता संयतस्य चारित्रपरिणामसमय एव कस्यापि कालकरणात् , | असंयतस्तु विधा-अनाद्यपर्यवसितोऽनादिसपर्यवसितः सादिसपर्यवसितश्च, तत्र यः संयमं कदाचनापि न प्राप्स्यति | | सोऽनावपर्यवसितो, यस्तु प्राप्स्यति सोऽनादिसपर्यवसितो, यस्तु संयमं प्राप्य ततः परिभ्रष्टः स सादिसपर्यवसितः,
स च जघन्येनान्तर्मुहूर्त, ततः परं कस्यापि पुनरपि संयमप्रतिपत्तिभावात् , उत्कर्पतोऽनन्त कालमित्यादि प्राग्वत् |तत ऊर्द्धमवश्यं संयमप्राप्तिः, संयतासंयतो-देशविरतः, स च जघन्यतोऽप्यन्तर्मुहूर्त देशविरतिप्रतिपत्त्युपयोगस्य, जघन्यतोऽप्यान्तमौहूर्तिकत्वात् , देशविरतिर्हि द्विविधत्रिविधादिभङ्गबहुला ततस्तत्प्रतिपत्तो जघन्येनाप्यन्तर्मुहूर्त लगति, सर्वविरतिस्तु सर्व सावधमहं न करोमीत्येघरूपा ततस्तत्प्रतिपत्त्युपयोग एकसामयिकोऽपि भवतीति प्राक् संयतस्य एकसमयतोक्का, यस्तु न संयतो नाप्यसंयतो नापि संयतासंयतः स सिद्ध इति साद्यपर्यवसित इति । गत संयतद्वारम्, इदानीमुपयोगद्वारं, तत्रेदमादिसत्रम्-'सागारोवओगोवउत्ते णं भंते !' इत्यादि, इह संसारिणामुप
अनुक्रम
[४८४
-४८५]
For P
OW
~387~