SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], -------------- उद्देशक: -, ------------- दारं [११], -------------- मूलं [२४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२४२] प्रज्ञापना-18|रूपत्वात् नाप्यवधिदर्शनेन तस्यानाकारमात्रत्वादतः किं तेन पृथग्विवक्षितेनापीति तदभिप्रायेण न विभङ्गावस्था- १८ काय यामवधिदर्शनं, न चैतत् खमनीषिकाविजृम्भितं, पूर्वसूरिभिरप्येवं मतविभागस्य व्यवस्थापितत्वात् , उक्तं च विशे-8 स्थितिपद य. वृत्ती. पणवत्यां जिनभद्रगणिक्षमाश्रमणपूज्यपादैः–“सुत्ते विभंगस्सवि परूवियं ओहिदंसणं बहुसो । कीस पुणो पडि॥३९॥ सिद्धं कम्मष्पगडीपगरणंमि ॥१॥ विमंगेवि दरिसणं सामण्णविसेसविसयओ सुत्ते । तं चऽविसिट्ठमणागारमेत्तं तोऽवहिविभंगाणं ॥२॥ कम्मपगडीमयं पुण सागारेयरविसेसमावेवि । न विभंगनाणदंसणविसेसणमणिच्छयत्तणओ ॥३॥” इति, [ सूत्रे विभङ्गस्यापि प्ररूपितमवधिदर्शनं बहुशः । कथं पुनः प्रतिषिद्धं कर्मप्रकृतिप्रकरणे ॥१॥ विभङ्गेऽपि दर्शनं सामान्यविशेषविषयतः सूत्रे । तचाविशिष्टमनाकारमात्रं ततोऽवधिविभङ्गयोः ॥२॥ कर्मप्रकृतिमतं पुनः साकारतरविशेषभावेऽपि।न विभङ्गज्ञानदर्शनविशेषोऽनिश्चयत्वात् ॥३॥] अन्ये तु व्याचक्षते-किं सप्तमनरकपृथिवीनिवासिनारककल्पनया ?, सामान्येनैव नारकतिर्यग्नरामरभवेषु पर्यटतः खलवधिविभङ्गो एतावन्तं कालं भवतस्तत ऊर्द्धमपवर्ग इति । केवलदर्शनिनः सूत्रं केवलज्ञानिनः सूत्रबद्भावनीयं,। गतं दर्शनद्वारम् , इदानीं संयतद्वारं, तत्रेदमादिसूत्रम् XI||३९१॥ संजए णं भंते ! संजतेत्ति पुच्छा, गो० ज० एग समयं उको देसूर्ण पुवकोडिं, असंजते ण भंते ! असंजएति, पुच्छा, गो! असंजते तिविधे पं०, तं०-अणातीए वा अपञ्जवसिते अणातीए वा सपजवसिते सातीए वा सपञ्जव हरिहर दीप अनुक्रम [४८३] aeyser02929592200000 2290008 अत्र (१८) कायस्थिति-पदे द्वारे (१२ एवं १३)- "संयत एवं उपयोग" आरब्धे ~386~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy