SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], -------------- उद्देशक: [-], ------------- दारं [९], -------------- मूलं [२४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२४०] दीप वा अन्तर्मुहूर्त, परतोऽवश्यं तत्परिणामविध्वंसात् , तथा जीवखाभाब्यात् । गतं सम्यक्त्वद्वारमिदानी ज्ञानद्वारं, तत्रेदमादिसूत्रम् णाणी गं भंते ! णाणित्ति काल०, गो०! णाणी दुविधे पं०,०-सातीते वा अपञ्जवसिते साइए वा सपञ्जवसिते, तत्थ णं जे से सादीए सपजवसिते से जहण्णेणं अंतो० उको छावढि सागरोवमाई साइरेगाई, आभिनिवोहियणाणी णं पुच्छा, गो०! एवं चेव, एवं सुयणाणीवि, ओहिनाणीवि एवं चेव, नवरं जहण्णेणं एग समयं, मणपजवणाणी णं भंते ! [पुच्छा] मणपज्जवणाणिचि कालतो०, गो०!जह एग समय उको० देसूणा पुषकोडी, केवलणाणी णं पुच्छा, गो! सातिए अपञ्जवसिते । अण्णाणी मतिअण्णाणी मुतअण्णाणी पुच्छा, गो०! अण्णाणी मइअण्णाणी सुयअण्णाणी विविधे पं०, तं०-अणाइए वा अपजवसिए अणादीए वा सपञ्जवसिते सादीए वा सपञ्जवसिते, तत्थ णं जे से सादीए सपजवसिते से जह० अंतो० उको० अणतं कालं, अणंताओ उस्सप्पिणिओसप्पिणीओ कालतो खेतओ अवडपोग्गलपरियडू देसूर्ण, विमंगणाणी णं भंते ! पुच्छा, गो०! जहण्णेणं एग समयं उकोसेणं तेत्तीसं सागरोवमाई देसूणाते पुचकोडीते अब्भहिताई । दारं १० ॥ (सूत्रं २४१) । 'नाणी णं भंते' इत्यादि, ज्ञानमस्यास्तीति 'अतोऽनेकखरा दितीन् , स द्विधा साद्यपर्यवसितः सादिसपर्यवसितश्च, तत्र केवलज्ञानापेक्षया सायपर्यवसितः, प्रतिपाताभावात् , शेषज्ञानापेक्षया सादिसर्पयवसितः, शेपज्ञानानां प्रतिनि अनुक्रम [४८१] Receclaces अत्र (१८) कायस्थिति-पदे द्वारम् (१०) "ज्ञान" आरब्धम् ~381~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy