SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], -------------- उद्देशक: [], ------------- दारं [९], -------------- मूलं [२४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२४०] प्रज्ञापना- याः मल- य. वृत्ती. ॥३८८॥ दीप देष न्यायतः सम्यग्मिध्यारष्टिरेव भवितुमर्हति कथं मिथ्याष्टिः ?, तदसत् , वस्तुतत्त्वापरिज्ञानात्, इह यदा १८ कायसकलं वस्तु जिनप्रणीततया सम्यक् श्रद्धते तदानीमसौ सम्यग्दृष्टियंदा त्वेकस्मिन्नपि वस्तुनि पर्याये वा मतिदौर्व- स्थितिपर्द |ल्यादिना एकान्तेन सम्यकपरिज्ञानमिध्यापरिज्ञानाभावतो न सम्यकश्रद्धानं नाप्येकान्ततो विप्रतिपत्तिः तदा सम्य-10 मिथ्यादृष्टिः, उक्तं च शतकबृहचूणों-"जहा नालिकेरीदीववासिस्स खुहाइयस्सवि एत्थ समागयस्स पुरिसस्स ओयणाइए अणेगविहे ढोइए तस्स आहारस्स उवरिं न रुई न य निंदा, जेण तेण सो ओयणाइओ आहारो ण कयाइ दिवो नावि सुओ, एवं सम्मामिच्छद्दिहिस्सवि जीवाइपयत्थाणं उवरिं न य रुई नावि निंद"त्ति, यदा पुनरे-18 कस्मिन्नपि वस्तुनि पर्याये वा एकान्ततो विप्रतिपद्यते तदा मिथ्यादृष्टिरेवेत्यदोषः, स च त्रिविधः, तद्यथा-अनाचपर्यवसितोऽनादिसपर्यवसितः सादिसपर्यवसितश्च, तत्र यः कदाचनापि सम्यक्त्वं नावाप्स्यति सोऽनाथपर्यव-18|| सितः, यस्त्ववाप्स्यति सोऽनादिसपर्यवसितः, यस्तु सम्यक्त्वमासाद्य भूयोऽपि मिथ्यात्वं याति स सादिसपर्यवसितः, स च जघन्येनान्तर्मुहुर्त, तदनन्तरं कस्यापि भूयः सम्यक्त्वावाः, उत्कर्षतोऽनन्तं कालं, तमेवानन्तं कालं द्विधा प्ररूपयति-कालतः क्षेत्रतश्च, तत्र कालतोऽनन्ता उत्सर्पिण्यवसर्पिणीर्यावत् , क्षेत्रतोऽपाद्धेपुद्गलपरापते । देशोनं, अत्र क्षेत्रत इति निर्देशात् क्षेत्रपुरलपरावतः परिग्राह्यो, नतु द्रव्यपुगलपरावदियः, एवं पूर्वोत्तरत्रापि च । भावनीयं, 'सम्मामिच्छादिट्ठी 'मित्यादि, सम्यग्मिथ्या दृष्टियस्यासी सम्यग्मिध्यादृष्टिः स जघन्यत उत्कर्षतो अनुक्रम [४८१] For P OW ~380
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy