________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [६], --------------- उद्देशक: [-], -------------- दारं [८], -------------- मूलं [१४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रज्ञापनायाः मलयवृत्ती.
प्रत सूत्रांक [१४५]
॥२१७॥
Reserseseelpeiseisenelera
दोहिं वा तीहि वा उकोसेणं अहिं आगरिसेहिं पकरेमाणाणं कतरे कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सवत्थोवा जीवा जातिणामनिहत्ताउयं अहहिं आगरिसेहिं पकरेमाणा सत्तहिं आगरिसेहिं पकरे- न्तपदे माणा संखेजगुणा छहिं आगरिसेहिं पकरेमाणा संखेजगुणा एवं पंचहिं संखिजगुणा चउहिं संखिज्जगुणा तीहि संखिज- आयुर्वन्धगुणा दोहिं संखिज्जगुणा एगणं आगरिसेणं पगरेमाणा संखेजगुणा, एवं एतेणं अभिलावणं जाव अणुभागनामनिहचाउयं, भदाः अः एवं एते छप्पिय अप्पाबहुदंडगा जीवादीया भाणियब्वा । (सूत्रं १४५) इति पन्नवणाए वर्कतियपर्य छई समत्तं ६॥ ॥
ल्पबहुत्वं 'नेरइयाणं भंते ! कइविहे आउयवंधे पन्नते' इत्यादि, 'जाइनामनिहत्ताउए' इति जातिः--एकेन्द्रियजात्यादिः। पञ्चप्रकारा सैव नाम-नामकर्मण उत्तरप्रकृतिविशेषरूपं जातिनाम तेन सह निधत्तं-निषितं यदायुस्तजातिनाम-181 निधत्तायुः१, निषेकश्च कर्मपुद्गलानामनुभवनार्थ रचना, सा चैवं लक्षणा-'मोत्तण सगमवाहं पढमाइ ठिईएँ बहुतरं दवं । सेसे विसेसहीणं जावुक्कोसंति उकोसा ॥१॥'गतिनामनिहत्ताउए' इति गतिर्नरकगत्यादिभेदाचतुओं सेव नाम गतिनाम तेन सह निधत्तमायुर्गतिनामनिधत्तायुः २, स्थितियत्तेन भवेन स्थातव्यं तत्प्रधानं नाम स्थितिनाम
१ मुक्त्वा स्वकीयामवाधा [ अबाधाकाले नानुभव इति न तत्र दलिकरचना ] प्रथमायां [ जपन्यायामन्तर्मुहूर्तरूपायां ] खिती बहुतरं द्रव्यं [ एकाकर्षगृहीतेष्वपि दलिकेषु बहूनां जघन्यस्थितीनामेव भावात् शेषायां [ समयाद्यधिकान्तमुहर्तादिकायां ] विशेषहीनं, एवं 18|
INR१७॥ यावदुत्कृष्टां स्थिति उत्कृष्टतो [ विशेषहीनं सर्वहीनं दलिक [॥ १॥
दीप अनुक्रम [३५२]
~38~