SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१४४] दीप अनुक्रम [३५१] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः ) - पदं [६], ------------उद्देशक: [ - ], ---------दारं [७], मूलं [१४४ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः aers करेंति aिr तिभागतिभागे परभवियाउयं पकरैति सिय विभागतिभागतिभागावसेसाउया परभवियाउयं करेंति, एवं मणूसावि, वाणमंतरजोइसियवेमानिया जहा नेरहया । दारं । (सूत्रं १४४ ) 'नेरइया णं भंते ! कहभागावसेसाउया परभवियाउयं बंध (पकरें) ति' इत्यादि पाठसिद्धं । गतं सप्तमं द्वारं, इदानीमष्टमं द्वारं तदेयं यदूभागावशेषेऽनुभूयमानभवायुषि पारभविकमायुर्वन्ति तत्प्रतिपादितं सम्प्रति यत्प्रकारं बञ्जन्ति तत्प्रकारं नैरयिकादिदण्डकक्रमेण प्रतिपादयति कवि णं भंते ! आजयबंधे पनते १, गोयमा । छविहे आउयबंधे पत्ते, तंजा - जातिनामनिहत्ताउए गतिनामनिहचाउए ठितीणामनिहताउए ओगाहणनामनिहत्ताउए पएसनामनिहत्ताउए अणुभावनामनिहत्ताउए, नेरइयाणं भंते ! कहविहे आउयबंधे पनते ?, गोयमा ! छवि आउयबंधे पनचे, तंजहा- जातिनामनिहत्ताउए गतिणामनिहत्ताउए ठितीणामनिहताउए ओगाहणणामनिहत्ताउए पदेसणामनिहत्ताउए अणुभावणामनिहत्ताउए एवं जाब वेमाणियाणं । जीवा णं भंते! जातिनामनिहचाउयं कतिहिं आगरिसेहिं पगरेंति ?, गोयमा ! जहस्रेण एकेण वा दोहिं वा तीहिं वा उद्योसेणं अहिं, नेरइया णं भंते! जातिनामनिहत्ताउयं कतिहिं आगरिसेहिं पगति १, गोयमा ! जहन्त्रेणं एकेण वा दोहिं वा तीहिं वा उकोसेणं अहिं एवं जाव बेमाणिया, एवं गतिनामनिहत्ताउएवि ठिवीणामनिहत्ताउएवि ओगाहणानामनिहत्ताउ एवि पदेसनामनिहत्ताउएवि अणुभावनामनिहत्ताउएषि एतेसिं णं मंते ! जीवाणं जातिनामनिहत्ताउयं जहनेणं एकेण वा षष्ठं पदे द्वार - (८) "आकर्ष / आयुबन्ध" For Pale Only ~37~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy