________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [६], ---------------उद्देशक: [-], -------------- दारं [], -------------- मूलं [१३८-१४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
प्रज्ञापनायाः मल-
६ उपपातोद्वत्तेनापदे नार
सूत्रांक
यवृत्ती.
कादीना
[१३८-१४३]
॥२१॥
मुदर्शना
व्येषु, आनतादिदेवानां गर्भजसङ्ख्येयवर्षायुष्कमनुष्येष्वेवेति । गतं पष्ठं द्वारं, इदानीं सप्तमं द्वार, तस्स चायमभिस- म्बन्धः-येषां जीवानां नारकादिषु गतिषु विविध उपपातो वर्णितस्तै वैः पूर्वभवे एव वर्तमानरायुर्वद्धं ततः पश्चा- दुपपातः, अन्यथोपपातायोगात् , तत्र कियति पूर्वभवायुपि शेषे पारभविकमायुर्वद्धमिति संशयानः पृच्छति
नेरइया णं भंते ! कतिभागावसेसाउया परभवियाउयं पकरेंति ?, गोयमा! नियमा छम्मासावसेसाउया परभवियाउयं, एवं असुरकुमारावि, एवं जाव थणियकुमारा । पुढविकाइया गं भंते ! कतिभागावसेसाउया परमवियाउयं पकरेंति', गोयमा! पुढविकाइया दुविहा पनचा, तंजहा सोवकमाउया य निरुवकमाउया य, तत्थ गंजे ते निरुवकमाउया ते नियमा तिभागावसेसाउया परभषियाउयं परति, तत्थ णं जे ते सोवकमाउया ते सिय विभागावसेसाउया परभवियाउयं पकरेति सिय तिभागतिभागावसेसाउया परभचियाउयं पकरेंति सिय तिभागतिभागतिभागावसेसाउया परभवियाउयं पकरेति, आउतेउवाउचणफइकाइयाणं बेइंदियतेइंदियचउरिदियाणवि एवं चेव, पंचिंदियतिरिक्खजोणियाणं भंते ! कतिभागावसेसाउया परभवियाउयं पकरेंति, गोयमा ! पंचिंदियतिरिक्खजोणिया दुविहा पबत्ता, तंजहा-संखेजबासाउया य असंखेजवासाउया य, तत्थ णं जे ते असंखेजवासाउया ते नियमा छम्मासाबसेसाउया परभषियाउर्य पकरेंति, तत्थ णं जे ते संखिजवासाउया ते दुपिहा पबत्ता, तंजहा-सोवकमाउया य निरुवकमाउया य, तत्थ गंजे ते निरुवकमाउया ते नियमा तिमागावसेसाउया परमवियाउयं पकरेंति, तत्य ण जे ते सोवकमाउया ते णं सिय तिभागे परम
दीप अनुक्रम [३४५-३५०]
॥२१॥
| षष्ठं पदे द्वार-(७) "परभवायु"
~36~