________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [६], ---------------उद्देशक: [-], -------------- दारं [], -------------- मूलं [१३८-१४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [१३८
-१४३]
ceaeeeeeeeeeeeसरस
कहिं गच्छंति कहिं उववअंति किं नरइएसु उववर्जति जाव देवेसु उवघजंति !, गोषमा! नेरइएसुवि उववअति जाव देवेसुचि उववअंति, एवं निरंतरं सवेसु ठाणेमु पुच्छा, गोयमा ! सद्देसु ठाणेसु उवव अंति न किंचेषि पडिसेहो कायहो, जाब सबट्टसिद्धदेवेसुवि उववजंति, अत्थेगतिया सिझंति बुमति मुचंति परिनिहायति सबदुक्खाणं अंतं करेंति । (मु०१४२)। चाणमंतरजोइसियवेमाणियसोहम्मीसाणा य जहा असुरकुमारा नवरं जोइसियाणय वेमाणियाण य चयंतीति अभिलावो कायचो, सणंकुमारदेवाणं पुच्छा ? गोयमा ! जहा असुरकुमारा नवरं एगिदिएसुण उववअंति, एवं जाव सहस्सारगदेवा, आणय जाव अणुत्तरोववाइयादेवा एवंचेव, नवरं नो तिरिक्खजोणिएमु उववर्जति मणुस्सेसु पञ्जत्तसंखेजवासाउयकम्मभूमगगम्भवतियमणूसेसु उववजंति । दारं । ( सूत्रं १४३)। 'नेरइया णं भंते ! अणंतर उच्चट्टित्ता कहिं गच्छंति कहिं उववजंति' इत्यादि पाठसिद्धं, नवरमत्राप्येष संक्षेपार्थःनरयिकाणां खभवादुदृत्तानां गर्भजसद्धयेयवर्षायुष्कतिर्वक्पञ्चेन्द्रियमनुष्येपूत्पादः अधःसप्तमपृथिवीनारकाणां गर्भजसङ्ख्येयवर्षायुष्कतिर्यक्पश्चेन्द्रियेवेच असुरकुमारादिभवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवानां बादरपर्याप्तपृथिव्यवनस्पतिगर्भजसङ्ख्येयवर्षायुष्कतिर्यपञ्चेन्द्रियमनुष्येषु पृथिव्यवनस्पतिद्वित्रिचतुरिन्द्रियाणां तिर्यग्गतौ मनुष्यगती च तेजोवायूनां तिर्यग्गती एव तिर्यक्पश्चेन्द्रियाणां नारकतिर्यग्मनुष्यदेवगतिषु नवरं वैमानिकषु सहस्रारपर्यन्तेषु मनुष्याणां सर्वेष्वपि स्थानेषु, सनत्कुमारादिदेवानां सहस्रारदेवपर्यन्तानां गर्भजसङ्ख्येयवर्षायुष्कतिर्यक्पश्चेन्द्रियमनु
दीप
अनुक्रम [३४५-३५०]
aurary.org
~35