________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], -------------- उद्देशक: [-], ------------- दारं [५], -------------- मूलं [२३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२३६]
दीप
वाग्योग्यपि वक्तव्यः, तद्यथा-'वइजोगी भंते ! वइजोगीति कालओ केवचिरं होति?, मो.! जह. एक समय। उको अंतोमुडुत्त'मिति तत्र यः प्रथमसमवे काययोगेन भाषायोग्यानि द्रव्याणि गृहाति द्वितीयसमये तानि |भाषात्वेन परिषमय्य मुञ्चति तृतीयसमये चोपरमते म्रियते वा स एकं समयं वाग्योगी लभ्यते, आह च मूलटीकाकास-पढमसमये कायजोगण गहियाणं भासादवाणं बिइयसमये वइजोगेण निसर्ग काऊय उवरमंतस्स मरंतस्स वा एगसमओ लम्मई' इति, अन्तर्मुहर्त निरन्तरं ग्रहणनिसगौं कुर्वन् तदनन्तरं चोपरमते, तथाजीव-11 खामाव्यात् , काययोगी जघन्यतोऽन्तर्मुहूर्त्तमिति, इह द्वीन्द्रियादीनां वाग्योगोऽपि लभ्यते, संज्ञिपञ्चेन्द्रियाणां मनोयोगोऽपि ततो यदा वाग्योगो भवति मनोयोगो वा तदान काययोगप्राधान्यमिति सादिसपर्यवसितत्वभावात् जघन्यतोऽन्तर्मुहूचे काययोगी लभ्यते, उत्कर्षतो वनस्पतिकालः, स च प्रागेवोक्तः, वनस्पतिकायिकेषु हि काययोग एव केवलो न वाग्योगो मनोयोगो बा, ततः शेषयोगासम्भवात्तेष्वाकायस्थितेः सततं काययोग इति मतं, || अयोगी च सिद्धः, स च साचपर्यवसित इत्खयोगी साद्यपर्यवसित उक्तः । गतं योगद्वारमिदानी वेदद्वार प्रतिपि-1 पादयिषुराह
सवेदए णं भंते ! सवेदएचि०१, गो! सवेदए तिविधे ५०,तं.–अणादीए वा अपजवसिते अणादीए वा सपजवसिए सादीए वा सपञ्जवसिए, तस्थ णं जे से सादीए सपज्जवसिए से जह• अंतो उको० अर्णतं कालं अणंताओ उस्स
अनुक्रम [४७७]
SAREauratonintamational
अत्र (१८) कायस्थिति-पदे द्वारम् (६)- “वेद" आरब्धम्
~369~