SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], -------------- उद्देशक: [-], ------------- दारं [५], -------------- मूलं [२३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२३६] प्रज्ञापनायाः मलयवृत्ती. ॥३८॥ दीप यस्थितेरसम्भवात् , शेषसूत्राणि द्वारसमाप्तिं यावत् सुगमानि । गतं कायद्वारम् , इदानीं योगद्वारमभिधित्सुराह १८ कायसजोगी णं भंते ! सजोगित्ति काल०१, मो०! सजोगी दुविहे पं०, तं-अणादीए वा अपज्जवसिते अणादीए का स्थितिपदं सपज्जवसिते, मणजोगी णं भंते ! मणजोगीति कालतो., गो.ज. एक समयं उक्को अंतो०, एवं वइजोगीवि, कायजोगी णं भंते ! काल ?, गो! जहन्नेणं अंतो० उको० वणफइकालो, अजोगी गं भंते ! अजोगिति कालो केवचिरं होति ?, गो० ! सादीए अपञ्जवसिते । दारं ५ (सूत्र २३६) 'सजोगी णं भंते !' इत्यादि, योगाः-मनोवाकायच्यापाराः, योगा एषां सन्तीति योगिनः मनोवाकायाः सह योगिनो यस्ख येन वा स सयोगी, अत्र निर्वचनं 'सजोगी दुविहे पं.' इत्यादि, अनाद्यपर्यवसितो यो न जातुचिदपि । मोक्षं गन्ता स हि सर्वकालमवश्यमन्यतमेन योगेन सयोगी ततोऽनाद्यपर्यवसितो, यस्तु यास्यति मोक्षं सोऽनादिसपर्यवसितः, मुक्तिपर्यायप्रादुर्भावे योगस्य सर्वथापगमात् , मनोयोगिसूत्रे जघन्यतः एक समयमिति-यदा कश्चिदौदारिककाययोगेन प्रथमसमये मनोयोग्यान पुद्गलानादाय द्वितीयसमये मनस्त्वेन परिणमय्य मुञ्चति तृतीयसमये चोपरमते | | म्रियते वा तदा एकं समयं मनोयोगी लभ्यते, उत्कर्षतोऽन्तर्मुहूर्त, निरन्तरं मनोयोग्यपुद्गलानां ग्रहणनिसर्गों कुर्वन् ॥३८२॥ तत ऊ सोऽवश्यं जीवखाभाब्यादुपरमते, उपरम्य च भूयोऽपि ग्रहणनिसगौं करोति, परं कालसीक्ष्म्यात् कदा-1 चिन्न खसंवेदनपथमायाति, तत उत्कर्षतोऽपि मनोयोगोऽन्तर्मुहूर्तमेव, एवं 'वयजोगीवि' इति, एवं मनोयोगीय अनुक्रम [४७७] SARERainintamanna अत्र (१८) कायस्थिति-पदे द्वारम् (५) “योग" आरब्धम् ~368~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy