SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], -------------- उद्देशक: [-], ------------- दारं [६], -------------- मूलं [२३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रज्ञापना प्रत सूत्रांक १८कायस्थितिपद [२३७] यवृत्ती. ॥३८॥ दीप प्पिणिओसप्पिणीतो कालतो खेत्ततो अबढे पोग्गलपरियट्टू देसूर्ण, इथिवेदे ण मंते ! इत्थिवेदेत्ति काल० ?, गो०! एगेणं आदेसेणं जह० एक समयं उको दसुत्तरै पलिओवभसतं पुडकोडिपुहुत्तमन्भहियं १, एमेणं आदेसेणं जह० एग समयं उको० अट्ठारसपलितोवमाई पुवकोडिपुहुत्तमभहियाई २, एगेणं आदेसेणं ज० एग समयं उको चउद्दस पलिओवमाई पुबकोडिपुत्तमम्महियाई ३, एमेणं आदेसेणं ज० एग समयं उको० पलिओवमसतं पुचकोडिपूहुत्तमभहियं ४, एगेर्ण आदेसेणं जह० एग समयं उको० पलितोवमपुहुत्तं पुवकोडिपुहुत्तमम्भहियं ५, पुरिसवेदे णं भंते !२१, गो०! जह अंतो० उको० सागरोवमसतपुहुत्तं सातिरेग, नपुंसगवेए णं भंते ! नपुंसगवेदेति, पुच्छा, गो० ज० एगं समयं उको० वणस्सइकालो, अबेदए णं भंते ! अवेदएति पुच्छा, गो०! अवेदे दुविधे पं०, तं०-सादीए वा अपजबसिए साइए वा सपअवसिते, तत्थ णं जे से साइए सपजवसिते से जहण्ोणं एग समयं उको अंतो०। दारं ६ (सूत्र २३७) 'सवेदए णं मंते' इत्यादि, सह वेदो यस्य येन वा स सवेदकः, 'शेषाद्वेति कप्रत्ययः, स च त्रिविधः, तद्यथाअनाद्यपर्यवसितोऽनादिसपर्यवसितः सादिसपर्यवसितश्च, तत्र यः उपशमश्रेणि क्षपक श्रेणि वा जातु-कदाचिदपि न प्राप्स्यति सोऽनाथपर्यवसितः, कदाचिदपि तस्य वेदोदयव्यवच्छेदासम्भवात् , यस्तु प्राप्स्यति उपशमश्रेणि क्षपकश्रेणिं वा सोऽनादिसपर्यवसितः, उपशमश्रेणिप्रतिपत्ती क्षपकश्रेणिप्रतिपत्तौ वा वेदोदयव्यवच्छेदस्य भाबित्वात्, यस्तूपशमश्रेणिं प्रतिपद्यते तत्र चावेदको भूत्वा भूय उपशमश्रेणीतः प्रतिपतन् सवेदको भवति स सादिसपर्यवसितः, अनुक्रम [४७८] 959200229202020928 ॥३८३॥ ~370~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy