SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], -------------- उद्देशक: [], ------------- दारं [४], -------------- मूलं [२३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२३४] दीप अनुक्रम [४७५] प्रज्ञापना- स्पतीनामपि निर्लेपनमागमे प्रतिषिद्धं, किं पुनः सकलवनस्पतीना, तथा भव्यानामपि, य(त)च यद्यसांव्यवहारि- १८ काययाः मल- कराशिनिपतिता असन्तवनस्पतयो न स्युः ततः कथमुपपद्येत १, तस्मादवसीयते अस्त्यसांव्यवहारिकराशिरपिस्थितिपदं व०वृत्ती. यद्तानां बनस्पतीनामनादिता, किं चेयमपि गाथा गुरूपदेशादागता समये प्रसिद्धा-"अस्थि अणंता जीवा ॥३०॥ जेहिं न पत्तो तसाइपरिणामो । तेवि अणताणता निगोयवासं अणुवसंति ॥ १॥" [सन्त्यनन्ता जीवा यैर्न प्रास-11 खसादिपरिणामः । तेऽप्यनन्तानन्ता निगोदवासमनुवसन्ति ॥१॥] तत इतोऽप्यसांव्यवहारिकराशिः सिद्धः, उक्तं च-"पचुप्पन्नवणस्सईण निल्लेवर्ण न भवाणं । जुत्तं होइन तं जइ अचंतवणस्सई नत्थि ॥ २॥ एव मणादिवणस्सईणमस्थित्तमत्थओ सिद्धं । भण्णइ [य] इमावि गाहा गुरूवएसागया समये ॥२॥ अत्थि अर्णता हाजीवा" प्रत्युत्पन्नवनस्पतीनां तथा भव्यानां निर्लेपनं न । युक्तं भवति न तद् यद्यत्यन्तवनस्पतिनोति ॥१॥ एवमनादिवनस्पतीनामस्तित्वमर्थतः सिद्धं । भण्यते चैषाऽषि गाथा गुरूपदेशागता समये ॥२॥] इत्यादि, तत्रेदं । सूत्र सांव्यवहारिकानधिकृत्यावसेयं, न चासांव्यवहारिकान् , अविषयत्वात् सूत्रस्य, न चैतत् खमनीषिकाविजृम्भितं, यत आहुः जिनभद्रगणिक्षमाश्रमणपूज्यपादा:-"तह कायटिइकालादओ विसेसे पडुच्च किर जीवे । नाणाइवणस्स- ॥३०॥ इणो जे संववहारवाहिरया ॥१॥"[तथा कायस्थितिकालादयो विशेषान् प्रतीत्य किल जीवान् । नानादिवनस्पतीन् ये संव्यवहारबाहाः ॥१॥] अत्रादिशब्दात् सर्वेरपि जीवैः श्रुतमनन्तशः स्पृष्टमित्यादि यदस्यामेव प्रज्ञाप For P OW ~364~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy