SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], -------------- उद्देशक: [-], ------------- दारं [४], -------------- मूलं [२३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२३४] नायां वक्ष्यति प्रागुक्तं च तत्परिग्रहः, ततो न कश्चिद्दोषः। त्रसकायसूत्रं सुप्रतीतं ॥ एतानेव त्रसकायिकादीन् पर्यासापर्याप्तविशेषणविशिष्टान् चिन्तयन्नाह-'सकाइयअपज्जत्तए णं भंते !' इत्यादि, सुगम, नवरं तेजःकायसूत्रे उत्क-18 र्षतः सङ्ख्ययानि रात्रिन्दिवानीति, तेजाकायस्य हि भवस्थितिरुत्कर्षतोऽपि त्रीणि रात्रिन्दिवानि, ततो निरन्तरकतिपयपर्याप्तभवकालसंकलनायामपि सङ्ख्येयानि रात्रिन्दिवान्येव लभ्यन्ते, न तु वर्षाणि वर्षसहस्राणि वा । सम्प्रति कायद्वारान्तःप्रवेशसंभवात् सूक्ष्मकायिकादीनिरूपयितुकाम आहसुहुमे थे भंते ! सुहुमेत्ति कालतो केवचिरं होति ?, गो०! जह० अंतो० उ० असंखेनं कालं असंखेजाओ उस्सप्पिणिओसप्पिणीतो कालतो खेत्ततो असंखेजा लोगा, सहमपद्धविकाइते सुहुमआउका सुहुमतेउका० सुहुमवाउका० सुहुमवणफइकाइते० सुहुमनिगोदेवि ज. अंतोमुत्तं उको असंखेज कालं असंखिजाओ उस्सप्पिणिओसप्पिणीतो कालतो खेत्ततो असंखेजा लोगा, सुहुमेणं मंते ! अपञ्जत्तएत्ति पुच्छा, गो.! ज० उ० अंतोमुहुत्ते, पुढविकाइयआउकायतेउकायबाउकायवणफइकाइयाण य एवं चेव, पज्जत्तियाणवि एवं चेव जहा ओहियाणं । बादरेण भंते ! वादरेत्ति कालतो केवचिरं होति, गो०!जह अंतो. उक्को० असंखेनं कालं असंखेजाओ उस्सप्पिणिओसप्पिणीतो कालओ खेचओ अंगुलस्स असंखेजतिभागं, बादरपुढविकाइए णं भंते ! पुच्छा, गो! जह० अंतो० उक्को० सचरि सागरोक्मकोडाकोडीतो, एवं बादरआउक्काइएवि जाव बादरतेउकाइएवि वादरखाउकाइएवि, बादरवणफइकाइते बादर० पुच्छा, गो०! Eaesesedecescrsectice दीप अनुक्रम [४७५] ~365~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy