________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], -------------- उद्देशक: [-], ------------- दारं [४], -------------- मूलं [२३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२३४]
Tas
दीप
प्रज्ञापना-तिसूत्राणि सुगमानि, अन्यत्रापि तदर्थस्य प्रतीतत्वात् , तथा चोक्तं-'असंखोसप्पिणिओसप्पिणीओ एगिदियाण १८ काययाः मल- उ चउण्हं । ता चेव उ अणंता वणस्सईए उ बोद्धचा ॥१॥ [असंख्या उत्सर्पिण्यवसर्पिण्य एकेन्द्रियाणां चतु- स्थितिपदं य० वृत्ती.
णां । ता एवानन्ता वनस्पती बोद्धव्याः ॥१॥] ननु यदि वनस्पतिकालप्रमाणं असहययाः पुद्गलपरावत्तास्ततो। ॥३७९॥
यद्गीयते सिद्धान्ते-मरुदेवाजीवो यावज्जीवभावं वनस्पतिरासीदिति, तत्कथं स्यात् १, कथं वा वनस्पतीनामना-1 आदित्वं, प्रतिनियतकालप्रमाणतया वनस्पतिभावस्थानादित्वविरोधात्, तथाहि असावेयाः पुद्गलपरावत्तास्तेषाम-IN वस्थानमानं, तत एतावति कालेऽतिक्रान्ते नियमात् सर्वेऽपि कायपरावत कुर्वते, यथा खस्थितिकालान्ते सुरादयः, उक्तं च-"जइ पुग्गलपरियट्टा संखाईया वणस्सईकालो। तो अबंतवणस्सईणमणाइयत्तमहेतूओ ॥१॥ न य मरुदेवाजीवो जावजी वणस्सई आसी । जमसंखेजा पुग्गलपरियट्टा तत्वऽवस्थाणं ॥२॥ कालेणेवइएणं जम्हा कुवंति कायपलई । सधेवि वणस्सइणो ठिइकालंते जह सुराई ॥३॥ [यदि पुद्गलपरावर्ताः संख्यातीता वनस्प-| |तिकालः । तदाऽऽत्यन्तवनस्पतीनामनादित्वमहेतुकं ॥ १॥ न च मरुदेवीजीवो यावज्जीवं वनस्पतिरासीत् ।। यदसंख्ययाः पुद्गलपरावस्तित्रावस्थानं ॥ २॥ कालेनैतावता यस्मात् कुर्वन्ति कायपरावत्त । सर्वेऽपि वनस्पतयः ॥७९॥ स्थितिकालान्ते यथा सुराद्याः ॥३॥] किं च-एवं यद्वनस्पतीनां निर्लेपनमागमे प्रतिषिद्धं तदपीदानी प्रसक्तं, कथमिति चेद् ?, उच्यते, इह प्रतिसमयमसङ्ख्यया बनस्पतिभ्यो जीया उद्वर्तन्ते, वनस्पतीनां च कायस्थितिपरि
अनुक्रम [४७५]
.
~362~