SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], -------------- उद्देशक: [-], ------------- दारं [४], -------------- मूलं [२३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२३४] eseeeeeeeeeest4 प्पिणिओसप्पिणीओ कालतो खेत्ततो असंखेजा लोगा, एवं आउतेउवाउकाइयावि, वणस्सइकाइया णं पुच्छा, गोयमा ! जहनेणं अंतोमुहत्तं उक्कोसेणं अणतं कालं अणंताओ उस्सप्पिणिअवसप्पिणिओ कालओ खेत्तओ अणंता लोगा असंखेजा पुग्गलपरियहा ते णं पुग्गलपरियट्टा आवलियाए असंखेज्जइमागो । पुढचिकाइए पञ्जत्तए पुच्छा, गोयमा! जहन्नेणं अंतोमहत्तं उक्कोसेणं संखेन्जाई वाससहस्साई, एवं आउवि, तेउकाइए पज्जत्तए पुच्छा, गोयमा ! जहन्नेणं अंतोमुहुर्च उकोसेणं संखेज्जाई राईदियाई, बाउकाइयपज्जतए णं पुच्छा, गोयमा ! जहनेणं अंतोमुहुर्त उकोसेणं संखेआई वाससहस्साई, वणस्सइकाइयपज्जत्तए पुच्छा, गोयमा! जहनेणं अंतोमुहु उक्कोसेणं संखेजाई वाससहस्साई, तसकाइयपजत्तए पुच्छा, गोयमा ! जहनेणं अंतोमुहुत्तं उकोसेणं सागरोवमसयपुहुत्तं सातिरेगं दार ४ । (सूत्र २३४) 'सकाइए णं भंते ।' इत्यादि, सह कायो यस्य येन या स सकायः सकाय एव सकायिकः आपत्वात् खार्थे इकप्रत्ययः, कायः-शरीरं, तचौदारिकवैक्रियाहारकतैजसकार्मणभेदात् पञ्चधा, तह कार्मणं तैजसं वा द्रष्टव्यं, तस्यैवाऽऽसंसारभावात् , अन्यथा विग्रहगतौ वर्तमानस्य शरीरपर्याप्त्या पर्याप्तस्य च शेषशरीरासंभवादकायिकत्वं स्यात् , तथा च सति निर्वचनसूत्रप्रतिपादितं वैविध्यं नोपपद्यते, अथ निर्वचनसूत्रमाह-'सकाइए दुविहे पन्नत्ते' इत्यादि, तत्र यः संसारपारगामी न भविष्यति सोऽनाद्यपर्यवसितः कदाचिदपि तस्य कायस्य व्यवच्छेदासंभवात् यस्तु मोक्षमधिगन्ता सोऽनादिसपर्यवसितः तस्य मुक्त्यवस्थासंभवे सर्वात्मना शरीरपरित्यागात्, पृथिव्यसेजोवायुवनस्प 20029290823201202092e दीप अनुक्रम [४७५] ~361~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy