________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], -------------- उद्देशक: [], ------------- दारं [३], -------------- मूलं [२३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२३३]
प्रज्ञापनाया: मलय० वृत्ती.
se
॥३७८०
दीप अनुक्रम [४७४]
द्वाविंशतिर्वर्षसहस्राणि भवस्थितिः अप्कायस्य सप्त वर्षसहस्राणि वातकायस्य त्रीणि वर्षसहस्राणि वनस्पतिकायस्य ||१८ कायदश वर्षसहस्राणि ततो निरन्तरकतिपयपर्याप्तभवसंकलनया सङ्ख्ययानि वर्षसहस्राणि घटन्ते इति । द्वीन्द्रियपर्या-8 स्थितिपदं ससूत्रे सोयानि वर्षाणि, द्वीन्द्रियस्य हि उत्कर्षतो भवस्थितिपरिमाणं द्वादश संवत्सराणि, म च सर्वेष्वपि भषेपूत्कृष्टस्थितिसंभवः, ततः कतिपयनिरन्तरपर्याप्तभवसंकलनयापि सजयेयानि वर्षाण्येव लभ्यन्ते न तु वर्षशतानि वर्षसहस्राणि या । त्रीन्द्रियपर्याससूत्रे सोयानि रात्रिन्दिवानि, तेषां च भवस्थितेरुत्कर्पतोऽप्येकोनपञ्चाशदिनमानतया कतिपयनिरन्तरपर्यासभवसंकलनायामपि सङ्ख्येयानां रात्रिन्दिवानामेव लभ्यमानत्वात चतुरिन्द्रियपर्याप्तसूत्रे सङ्ख्यया मासाः, तेषां भवस्थितरुत्कर्षतः षण्मासप्रमाणतया कतिपयनिरन्तरपर्याप्तभवकालसंकलनायामपि सङ्ख्ये-IN यानां मासानां प्राप्यमाणत्वात् । पञ्चेन्द्रियसूत्रं सुगमं । गतमिन्द्रियद्वारं, इदानी कायद्वारमभिधित्सुराहसकाइए णं भंते ! सकाइएत्ति कालतो केवचिरं होइ ?, गोयमा ! सकाइए दुविहे पन्नत्ते, तंजहा—अणाइए वा अपज्जबसिए अणाइए वा सपज्जवसिए जहन्नेणं अंतोमुहुर्त उकोसेणं दो सागरोवमसहस्साई संखेजवाससमन्भहियाई, अकाइए णं भंते ! पुच्छा, गोयमा ! अकाइए सादिए अपज्जवसिए, सकाइयअपजत्तए णं पुच्छा, गोयमा ! जहणवि उकोसेणवि ॥३७८॥ अंतोमुहुत्तं, एवं जाव तसकाइयअपज्जत्तए । सकाइयपज्जचए पुच्छा, गोयमा! जहन्नेणं अंतोमुहुर्त उकोसेणं सागरोवमसयपुहुत्तं सातिरेग, पुढविकाइए णं पुच्छा, गोयमा! जहन्नेणं अंतोमुहुत्तं उकोसेणं असंखेनं कालं असंखेजाओ उस्स
अत्र (१८) कायस्थिति-पदे द्वारम् (४) "काय" आरब्धम्
~360~