SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], -------------- उद्देशक: [-], ------------- दारं [१,२], -------------- मूलं [२३२] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२३२] गाथा: पर्याप्तावस्थायां गतत्वात् , अत एवोत्कर्षतोऽपि त्रयस्त्रिंशत्सागरोपमाण्यन्तर्मुहूर्तोनानि, तिर्यसूत्रे जघन्यतोऽन्तर्मुहर्तभावना प्रागिव, उत्कर्षतस्त्रीणि पल्योपमान्यन्तर्मुहूर्तोनानि, एतच्चोत्कृष्टायुषो देवकुर्वादिभाविनस्तिरश्वोऽधिकृत्य |वेदनीयं, अन्येषामेतावत्कालप्रमाणायाः पर्याप्सायस्थाया अविच्छेदेनाप्राप्यमाणत्वात् , अत्राप्यन्तर्मुहूर्तोनत्वमन्तर्मुहू-18 संस्थावस्यापर्याप्तावस्थायां गतत्वात्, एवं तिर्यकस्त्रीमनुष्यमानुषीसूत्रेष्वपि भावनीयं । देवदेवीसूत्रयोस्तु जघन्यत उत्कर्षतश्च कायस्थितिपरिमाणं प्रागुक्तमेव अपर्याप्तावस्थाभाविनाऽन्तर्मुहूर्तेन हीनं परिभावनीयं । गतं गतिद्वारं, इदानीमिन्द्रियद्वारमभिधित्सुराह सईदिए णं मंते ! सईदिएत्ति कालतो केवचिरं होइ ?, गोयमा ! सईदिए दुविहे पन्नते, तंजहा-अणाइए वा अपजबसिए अणाइए सपज्जवसिए । एगिदिए णं भंते ! एगिदिएत्ति कालतो केवचिरं होइ ?, गोयमा! जहनेणं अंतोमहत्तं उफोसेणं अणतं कालं वणस्सइकालो ॥ बेईदिए णं भंते ! बेईदिएत्ति कालतो केवचिरं होह, गोयमा! जहमेणं अंतोमुहुत्तं उकोसेणं संखेनं कालं । एवं तेइंदियचउरिदिएवि । पंचिंदिए णं भंते ! पंचिंदिएति कालतो केवचिरं होइ ?, गोयमा ! जहन्नेणं अंतोमुहुर्त उक्कोसेणं सागरोवमसहस्सं साइरेगे । अणिदिए णं पुच्छा, गोयमा ! साइए अपजवसिए । सईदियपज्जचए गं भंते ! सइंदियपज्जत्तएत्ति कालतो केवचिरं होइ ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उकोसेणं सागरोवमसतपुहुत्तं सातिरेगं । एगिदियपज्जचए णं भंते ! पुच्छा, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं संखेजाई cerseeररररररररर दीप अनुक्रम [४७१-४७३] SAREauratanA ma अत्र (१८) कायस्थिति-पदे द्वारम् (३) "इन्द्रिय" आरब्धम् ~357~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy