SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२३२] + गाथा: दीप अनुक्रम [४७१ -४७३] पदं [१८], ------------ उद्देशकः [-] दारं [१,२], --------------- - मूलं [२३२] + गाथा: पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः प्रज्ञापना या मल य० वृत्ती. ॥१७६॥ “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः) Jan Educator देवीसूत्रे उत्कर्षतः पञ्चपञ्चाशत्पल्योपमानीति, देवीनां भवस्थितेरुत्कर्षतोऽप्येतावत्प्रमाणत्वात्, एतञ्चेशान देव्यपेक्षया द्रष्टव्यं अन्यत्र देवीनामेतावत्याः स्थितेरसंभवात् । सिद्धसूत्रे साद्यपर्यवसित इति सिद्धत्वस्य क्षयासंभवात्, सिद्धत्वाद्धि व्यावयितुं ईशा रागादयो, न च ते भगवतः सिद्धस्य संभवन्ति, तन्निमित्तकर्मपरमाण्वभावात्, तदभावश्च तेषां निर्मूलकार्षकपितत्वात् ॥ सम्प्रत्येतावतो नैरयिकादीन् पर्याप्तापर्याप्तविशेषणद्वारेण चिन्तयन्नाह — 'नेरहएणं भंते !" इत्यादि, नैरयिको भदन्त ! अपर्याप्त इति - अपर्याप्तत्व पर्याय विशिष्टोऽविच्छेदेन कालतः कियन्तं कालं यावद्भवति ?, भगवानाह - गौतम ! इत्यादि, इहापर्याप्तावस्था जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्तप्रमाणा, तत ऊर्द्ध हे नैरयिकाणामवश्यं पर्याप्तावस्थाभावात्, तत उक्तं 'जहन्त्रेणवि अंतोमुद्दत्तं उक्कोसेणवि अंतोमुहुतं' । 'एवं जाव देवी अपजत्तिया' इति, एवं -- नैरनिकोक्तेन प्रकारेणापर्यासास्तिर्यगादयस्तावद्वक्तव्याः यावद्देव्यपर्याप्तिका, अपर्यासकदेवीसूत्रं यावदित्यर्थः, तत्र तिर्यञ्चो मनुष्याश्च यद्यप्यपर्यातका एव मृत्वा भूयो भूयोऽपर्यासत्वेनोपपद्यन्ते तथापि तेषापर्याप्तावस्था नैरन्तर्येणोत्कर्षतोऽपि अन्तर्मुहूर्त्तप्रमाणैव लभ्यते, यद्वक्ष्यति 'अपजत्तए णं भंते । अपजत्तपत्ति कालतो केवश्चिरं होइ ?, गोयमा ! जहन्त्रेणं अंतोमुद्दत्तं उक्कोसेणवि अंतोमुदुत्तं' इति, देवदेवीसूत्रे अन्तर्मुहूर्त भावना नैरयिकवत् वक्तव्या । 'नेरइयपज्जत्तए णं भंते ।' इत्यादि, नैरयिकपर्याप्त इति—पर्याप्तो नैरयिक इत्येवमविच्छेदेन कालतः कियच्चिरं भवति १, भगवानाह - गौतम । जघन्यतो दश वर्षसहस्राण्यन्तर्मुहूर्त्तेनानि, अन्तर्मुहूर्त्तस्याद्यस्या For Park Use Only ~356~ १८ कायस्थितिपदं ॥३७६॥
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy