________________
आगम (१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], --------------उद्देशक: [-], ------------- दारं [१,२], -------------- मूलं [२३२] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
S
सूत्रांक [२३२]
गाथा:
तिरिक्खजोणिणी णं भंते ! इत्यादि, इहोत्तरत्र च जघन्यान्तर्मुहूर्तभावना प्रागुक्तान्तर्मुहूर्तभावनानुसारेण खयं | भावनीया, उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वाभ्यधिकानि, कथं इति चेत् !, उच्यते, इह तिर्यशानुष्याणां सक्षिपञ्चेन्द्रियाणामुत्कर्षतोऽप्यष्टौ भवाः कायस्थितिः “नरतिरियाण सत्तट्ठ भवा" [नरतिरश्चां सप्ताष्टौ (वा)। भवाः ] इति वचनात्, तत्रोत्कर्षस्य चिन्त्यमानत्वात् अष्टावपि भवा यथासंभवमुत्कृष्टस्थितिकाः परिगृखन्ते, अस-1
येयवर्षायुष्कस्तु मृत्वा नियमतो देवलोकेषुत्पद्यते न तिर्यक्षु, ततः सप्त भवाः पूर्वकोट्यायुषो वेदितव्याः अष्टमस्तु तापर्यन्तवती देवकुर्वादिष्विति त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वाभ्यधिकानि भवन्ति 'एवं मणुस्सेवि मणुस्सीवि' ॥ इति, एवं-तिर्यकत्रीगतेन प्रकारेण मनुष्योऽपि मानुष्यपि च वक्तव्या, किमुक्तं भवति ?-मनुष्यसूत्रे मानुषीसूत्रे च
जघन्यतोऽन्तर्मुहूर्त उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वाभ्यधिकानि वक्तव्यानीति, सूत्रपाठस्त्वेवं-'मणुस्से णं भंते ! मणुस्सत्ति कालजो केवचिरं होइ ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उकोसेणं तिन्नि पलिओवमाई पुष-14 कोडीपुहुत्तमम्भहियाई, मणुस्सी णं भंते ! मणुस्सित्ति कालओ केवचिरं होई' इत्यादि, देवसूत्रे 'जहेव नेरइए' इति, यथैव नैरयिकः प्रागुक्तः तथैव देवोऽपि वक्तव्यः, देवस्यापि जघन्यतो दश वर्षसहस्राणि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि वक्तव्यानीति भावः, देवा अपि हि खभवाच्युत्वा न भूयोऽनन्तरं देवत्वेनोपपद्यन्ते "नो देवे देवेसु उववजह" [न देवो देवेषूत्पद्यते] इति वचनात् , ततो यदेव देवानामपि भवस्थितेः परिमाणं तदेव कायस्थितेरपि,
दीप अनुक्रम [४७१-४७३]
Sainaurary.orm
~355