SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२३३] दीप अनुक्रम [४७४] पदं [१८], -------------- • उद्देशक: [-], ------------ • दारं [३], • मूलं [२३३] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१५],उपांगसूत्र-[४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः प्रज्ञापना याः मल य० वृत्ती. ॥३७७ “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः ) - Ja Eucation International चाससहस्साई । वेइंदियपज्जत्तए णं पुच्छा, गोयमा ! जहनेणं अंतोमुहुतं उकोसेणं संखेज्जवासाई, तेइंदियपज्जतए णं - पुच्छा, गोयमा ! जहनेणं अंतोमुहुतं उकोसेणं संखेजाई राईदियाई, चउरिदियपत्तए णं भंते! पुच्छा, गोयमा ! जहन्त्रेणं अंतोमुद्दत्तं उकोसेणं संखेजा मासा | पंचिदियपजचए णं भंते ! पंचिंदियपज्जतएत्ति कालतो केवचिरं होइ ?, गोयमा ! जहणं अंतोतं उकोसेणं सागरोबमसयपुहुत्तं । सइंदियअपज्जचए णं भंते! पुच्छा, गोयमा ! जहत्रेणवि उको सेवि अंतोमुहुत्तं, एवं जाव पंचिदियअपज्जत्तए । दारं ३ ( सू २३३ ) 'सदिए णं भंते!' इत्यादि, सहेन्द्रियं यस्य येन वा स सेन्द्रियः, इन्द्रियं च द्विधा - लब्धीन्द्रियं द्रव्येन्द्रियं च, तत्रेह लब्धीन्द्रियमवसेयं तद्विग्रहगतावप्यस्ति इन्द्रियपर्याप्तस्यापि च ततो निर्वचनसूत्रमुपपद्यते, अन्यथा तदघटमानकमेव स्यात्, निर्वचनसूत्रमेवाह — गौतम ! इत्यादि, इह यः संसारी स नियमात् सेन्द्रियः, संसारश्वानादिः इत्यनादिः सेन्द्रियः, तत्रापि यः कदाचिदपि न सेत्स्यति सोऽनाद्यपर्यवसितः, सेन्द्रियत्व पर्यायस्य कदाचिदप्यव्यवच्छेदात्, यस्तु सेत्स्यति सोऽनादिसपर्यवसितः, मुक्तत्यवस्थायां सेन्द्रियत्वपर्यायस्याभावात् । एकेन्द्रियसूत्रे यदुक्तं - 'उकोसेणं अणतं कालं' इति तमेवानन्तकालं सविशेषं निरूपयति- 'वणस्सइकालो' इति, यावान् वनस्पतिकालोऽग्रे | वक्ष्यते तावन्तं कालं यावदित्यर्थः, वनस्पतिकायश्चैकेन्द्रियः, एकेन्द्रियपदे तस्यापि परिग्रहात् स च वनस्पतिकालः एवंप्रमाणः - 'अणंताओ उस्सप्पिणीओसप्पिणीओ कालओ खेत्तओ अणंता लोगा असंखेज्जा पोग्गलपरियट्टा, ते For Parts Only ~ 358~ १८ काय स्थितिपद ॥३७७॥
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy