________________
आगम (१५)
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्तिः ) पदं [१८], -------------- उद्देशक: [-]------------- दारं [१,२], -------------- मूलं [२३२] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
अथ अष्टादशपदं कायस्थितिनामकं प्रारभ्यते ॥१८॥
सूत्रांक [२३२]
गाथा:
wिeekerserseseerata
20298.
दीप अनुक्रम [४७१-४७३]
तदेवमुक्तं सप्तदर्श पदं, अधुनाऽष्टादशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरपदे लेश्यापरिणाम उक्तः, सम्प्रति परिणामसाम्यात् कायस्थितिपरिणाम उच्यते, तत्र चेदमधिकारगाथायं
जीव गइंदिय काए जोए वेए कसायलेसा य । सम्मत्तणाणदंसण संजय उवओग आहारे ॥१॥ भासगपरित्त पज्जत सुहूम सनी भवास्थि परिमे य । एतेसि तु पदाणं कायटिई होइ णायचा ॥२॥ जीवे णं भंते ! जीवेत्ति कालतो केवचिरं होइ?, गोयमा ! सबद्धं । दारं १ नेरइए गंभंते ! नेरइएत्ति कालओ केचिरं होई , भोयमा ! जहनेणं दस वाससहस्साई उकोसेणं तेचीस सागरोवमाई ॥ तिरिक्खजोणिए णं भंते ! तिरिक्खजोणिएत्ति कालओ केच्चिर होइ, गोयमा ! जह० अंतोमुहुतं उकोसेणं अर्थतं कालं अनंताओ उस्सप्पिणिओसप्पिणीओ कालतो खेत्तओ अणंता लोगा असंखेजपोग्गलपरियहा ते णं पुग्गलपरियट्टा आवलियाए असंखिजहभागे । तिरिक्खजोणिणी णं भंते ! तिरिक्खजोणिणिति कालओ केवचिरं होइ ?, गोयमा। जहन्नेणं अंतोमुहु उक्कोसेणं तिनि पलिओचमाई पुवकोडिपुहुत्तमम्भहियाई ॥ एवं मणुस्सेवि मणुस्सीवि एवं चेव ॥ देवे णं भंते । देवत्ति कालओ केवच्चिरं होइ ?, गोयमा ! जहेब नेरइए, देवी णं भंते । देवित्ति कालतो केनचिरं होई, गोयमा ! जहनेणं दस वाससहस्साई उकोसेणं पणवर्ष पलिओवमाई । सिद्धे णं भंते ! सिद्धेचि
र
अथ पद (१८) “कायस्थिति" आरभ्यते अत्र (१८) कायस्थिति-पदे द्वारे (१ एवं २)-जीव एवं गति आरब्धे
~351~