________________
आगम
(१५)
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [६], ------------- दारं - -------------- मूलं [२३१-R] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२३१R]
प्रज्ञापना-1 'कइ णं भंते ! लेस्साओ पन्नत्ताओं' इत्यादि, सुगम उद्देशकपरिसमाप्तिं यावत् , नवरमुत्पद्यमानो जीवो जन्मा-1.१७ लेश्यायाः मल-18न्तरे लेश्याद्रव्याण्यादायोत्पद्यते तानि च कस्यचित्कानिचिदिति । कृष्णलेश्यापरिणतेऽपि जनके जन्यस्य विचित्र-19 पदं यवृत्ती.
| लेश्यासंभवः, एवं शेषलेश्यापरिणतेऽपि भावनीयं ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां सप्तदर्श ॥३७॥
18 लेश्यापदं समाप्तमिति ॥
दीप अनुक्रम [४७०]
॥ इति श्रीमन्मलयगिर्याचार्यविहितवृत्तियुतं श्रीमत्प्रज्ञापनोपाने
सप्तदशपदमयं पूर्वाधं समाप्तम् ॥ DAN LAINAAMUANZIAWATAALATAAVUTAN
అంశాలు
rajastaram.org
अत्र पद (१७) "लेश्या" परिसमाप्तम्
~350~