________________
आगम
(१५)
प्रत
सूत्रांक
[२३२]
+
गाथा:
दीप
अनुक्रम
[४७१
-४७३]
पदं [१८],
------------ उद्देशकः [-],
दारं [१,२], -------------- - मूलं [२३२] + गाथा:
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापना
याः मल
य० वृत्ती.
॥३७४॥
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः)
Education International
कालतो केवचिरं होइ ?, गोयमा ! सादिए अपजवसिए। नेरइए णं मंते ! नेरइयअपअत्तपत्ति कालतो केवचिरं होह १, गोयमा ! जहनेणचि उकोसेणवि अंतोमुडुतं एवं जान देवी अपज्जत्तिया । नरेइयपत्तए णं ते! नेरइयपज्जतएति कालतो केवचिरं होइ ?, गोयमा ! जहत्रेणं दस बाससहस्साई अंतोमुडुत्तूणाई उकोसेणं तेतीसं सागरोबमाई अंतोमुडुनूणाई । तिरिक्खजोणियपजत्तए णं भंते! तिरिक्खजोणियपअत्तपत्ति कालतो केवचिरं होइ १, गोयमा । जह मेणं अंतोतंउकोसेणं तिनि पलिओ माई तोहुणाई, एवं तिरिक्खजोणिणिषज्जत्तियावि, एवं मणुस्सेवि मणुस्सीवि, एवं चैव देवपअत्तए जहा नेरइयपत्तए, देवीपत्तिया णं भंते । देवीपजत्तियत्ति कालतो केवचिरं होइ ?, गोयमा ! जहोणं दस वाससहस्साई अंतोमुहुत्तूणाई उकोसेणं पणपत्रं पलिओनमाई अंतोमुडुत्तूणाई | दारं २ (मूत्रं २३२ )
'जीवगइंदियकाए' इत्यादि, प्रथमं जीवपदं किमुक्तं भवति १ – प्रथमं जीवपदमधिकृत्य कायस्थितिर्वक्तव्या इति १ ततो गतिपदं २ तदनन्तरमिन्द्रियपदं ३ ततः कायपदं ४ ततो योगपदं ५ तदनन्तरं वेदपदं ६ ततः कषायपदं ७ ततो लेश्यापदं ८ तदनन्तरं सम्यक्त्वपदं ९ ततो ज्ञानपदं १० तदनन्तरं दर्शनपदं ११ ततः संयतपदं १२ तत उपयोगपदं १३ तदनन्तरमाहारपदं १४ ततः परीत्तपदं १५ ततो भाषकपदं १६ ततः पर्याप्तपदं १७ ततः सूक्ष्मपदं १८ संज्ञिपदं १९ ततो भवसिद्धिकपदं २० तदनन्तरमस्तिकायपदं २१ ततश्चरमपदं २२ । एतेषां द्वाविंशतिसङ्ख्यानां पदानां कार्यस्थितिर्भवति ज्ञातव्या यथा च भवति ज्ञातव्या तथा यथोद्देशं निर्देश्यते, अथ
For Parts Only
~352~
१८ काय
स्थितिपदं
॥३७४॥