SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशकः [४], ------------- दारं [-], -------------- मूलं [२२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२२९] दीप 'कण्हलेसा णमित्यादि, अत्र 'कइविहं परिणाम' इत्यत्र प्राकृतत्वात् तृतीयाधे द्वितीया द्रष्टच्या यथाऽऽचाराओं HI"अगणि(च खलु) पुट्ठा" इत्यत्र, ततोऽयमर्थ:-कृष्णलेश्या णमिति वाक्यालकारे भदन्त ! कतिविधेन परिणामेन। परिणमति ?, भगवानाह-गोयमा । तिविहं वा' इत्यादि, इह त्रिविधो-जघन्यमध्यमोत्कृष्टभेदेन नवविधो यदै पामपि जघन्यादीनां खस्थानतारतम्यचिन्तायां प्रत्येकं जघन्यादित्रयेण गुणना, एवं पुनः पुनखिकगुणनया सप्तविंकाशतिविधत्वं एकाशीतिविधत्वं त्रिचत्वारिंशदधिकशतद्वयविधत्वं बहुत्वं बहुविधत्वं भावनीयं, सर्वत्र च तृतीया)। द्वितीया, ततत्रिविधेन वा परिणामेन परिणमति नवविधेन वा इत्येवं पदानां योजना कर्तव्या, 'एवं जाव सुक-11 लेसा' इति एवं-कृष्णलेश्यागतेन प्रकारेण नीलादयोऽपि लेश्यास्तावद्वक्तव्याः यावत् शुक्ललेश्या, सूत्रपाठस्तु सुगमत्वात् खयं परिभावनीयः ॥ सम्प्रति प्रदेशद्वाराभिधित्सया प्राह-'कण्हलेसा णं मंते ! कइपएसिया' इत्या-1 दि सुगम, नवरमनन्तप्रादेशिकेति-अनन्तानन्तसङ्ख्योपेताः प्रदेशा:-तद्योग्याः परमाणवो यस्याः कृष्णलेश्यायाःकृष्णलेश्याद्रव्यसंघातस्य साऽनन्तप्रादेशिका, अन्यथा-अनन्तप्रदेशव्यतिरेकेण स्कन्धस्य जीवग्रहणयोग्यताया एवा-18 भावात् , एवं नीलादयोऽपि लेश्या वक्तव्याः , तथा चाह-एवं जाव मुक्कलेसा' इति ॥ अवगाहनाद्वारमाह-कण्ह-18 लेस्सा णं भंते !' इत्यादि, इह प्रदेशाः-क्षेत्रप्रदेशाः प्रतिपत्तव्याः, तेष्वेवावगाहप्रसिद्धेः, ते चानन्तानामपि वर्गणानामाधारभूता असङ्ख्या एव द्रष्टव्याः, सकलस्यापि लोकस्य प्रदेशानामसङ्ख्यातत्वात् ॥ वर्गणाद्वारमाह-'कण्ह अनुक्रम [४६७] ~339~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy