________________
आगम
(१५)
प्रत
सूत्रांक
[२२९]
दीप
अनुक्रम [४६७]
पदं [१७], -------------- • उद्देशक: [४], ---------दारं [-], [----
• मूलं [२२९]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापनायाः मल
य० वृत्ती.
॥ ३६८ ॥
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
-
लेस्सा णं भंते ! केवइयाओ वग्गणाओ पन्नताओ' इत्यादि, इह वर्गणा - औदारिकादिशरीरप्रायोग्यपरमाणुवर्गणावत् कृष्णलेश्यायोग्यद्रव्य परमाणुवर्गणा गृह्यन्ते, ताश्च वर्णादिभेदेन समानजातीयानामेक (व) सद्भावात् अनन्ताः प्रत्येतन्याः, एवं नीललेश्यादीनामपि वर्गणाः प्रत्येकं वक्तव्याः, तथा चाह एवं जाव सुकलेस्साए' इति ॥ अधुना
स्थानद्वाराभिधित्सया आह
Education Internation
केवतिया णं भंते ! कण्हलेस्साणं ठाणा पन्नत्ता १, गोयमा ! असंखेजा कण्हलेस्साणं ठाणा पन्नत्ता, एवं जाब सुकलेस्सा । एएसि णं भंते! कण्हलेस्साठाणाणं जाव सुकलेस्साठाणाण य जहन्नगाणं दबट्टयाए पएसट्ट्याए दट्ठपएसइयाए कतरे २ हिंतो अप्पा वा ४ १, गोयमा ! सवत्योवा जहन्नगा काउलेस्साठाणा दबट्ट० जहनगा नीललेसाठाणा दबट्टयाए असंखेज्जगुणा जहन्नगा कण्हलेसाठाणा दखट्ट० असं० जहनतेउलेसाठाणा दव० असं० जहन्नगा पम्हलेसाठाणा दद्द० असं० जहनगा० सुकलेसाठाणा दव० असं० पएस० सवत्थो जहन्नगा काउलेसाठाणा पएस० जहन्नगा नीललेसाठाणा पएस० असं० जह नगा कण्हलेसाठाणा पएस ० असं० जहन्नतेउलेस्साए ठाणा पएसदृ० असं० जहन्नगा पम्हलेसाठाणा पएस० असं० जहन्नगा सुकलेसाठाणा पएस० असं० दबट्ठपएस ट्टयाए सबत्थोवा जहन्नगा काउलेसाठाणा दबट्ट० जहनगा नीललेसाठाणा दद्द० असं ० एवं कण्हलेस्सा० उ० पम्ह० जहन्नगा सुकलेसाठाणा दव० असं जहन्नएहिंतो सुकलेस्साठाणेहिंतो दबट्ट० जनकाउलेसठाणा पएस० असं० जहनया नीललेसाठाणा पएस० असं० एवं जाव सुकलेस्साठाणा । एतेसि णं कण्डलेस्साठाणाणं
अथ लेश्याया: स्थान द्वारम् वर्ण्यते
For Para Use Only
~ 340~
१७लेश्या
पदे उद्देशः
४
॥१६८॥