________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशकः [४], ------------- दारं [-], -------------- मूलं [२२८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
प्रज्ञापनाया: मलयवृत्ती.
[२२८]
॥३६७॥
दीप
वा सागपत्राणां । इतोऽनन्तगुणो लेश्यानामप्रशस्तानाम् ॥ १॥ यथा दूरस्य वा स्पर्शी नवनीतस्य वा शिरीषकुसु- १७लेश्यामानां । इतोऽप्यनन्तगुणः प्रशस्तलेश्यानां तिसृणामपि ॥२॥] तथापि शीतरूक्षी स्पशी आद्यानां तिहणां लेश्यानां पद उदशा चित्तास्वास्थ्यजनने स्निग्धोष्णस्पी उत्तरासां तिसृणां लेश्यानां परमसन्तोपोत्पादने साधकतमाविति तावेव पृथका पृथक साक्षादुक्तावित्सदोषः, सूत्रपाठः प्राग्वत् , 'कइणं भंते! लेस्साओ सीयलुक्खाओ पन्नताओ' इत्यादि । सम्प्रति गतिद्वारमभिधित्सुराह-तओ दुग्गइगामिणीओ तओ सुगइगामिणिओ' इति, आद्यास्तिस्रो लेश्या दुर्गतिगामि-18 न्यः-दुर्गतिं गमयन्तीत्येवंशीला दुर्गतिगामिन्यः, संक्लिष्टाध्यवसायहेतुत्वात् , उत्तरास्तिस्रो लेश्याः सुगतिं गमय-12 न्तीत्येवंशीलाः सुगतिगामिन्यः, प्रशस्ताध्यवसायकारणत्वात् , उभयत्रापि गमेय॑न्तादिन्प्रत्ययः, सूत्रपाठः प्राग्वत् 'कइ णं भंते ! लेस्साओ दुग्गइगामिणीओ पन्नताओ' इत्यादि । अधुना परिणामद्वारमभिधित्सुराहकण्हलेस्सा गं भंते ! कतिविहं परिणामं परिणमति ?, गोयमा ! तिविहं वा नवविहं वा सत्तावीसविहं वा एक्कासीतिविहं वा बेतेयालीसतविहं वा बहुयं वा बहुविहं वा परिणाम परिणमइ, एवं जाव सुकलेसा । कण्हलेसा गं भंते! कतिपदेसिया पत्रचा, गोयमा! अणंतपदेसिया पन्नचा, एवं जाव सुकलेसा | कण्हलेस्सा णं भंते ! कइपएसोगाढा पनत्ता, गोयमा! असंखेजपएसोगाढा पत्रचा, एवं जाव सुकलेस्सा । कण्हलेस्साए पा भंते ! केवतियाओ वग्गणाओ पन्नचाओ, गोयमा ! अणंताओ वग्गणाओ, एवं जाव सुक्कलेस्साए ॥ (मूत्र २२९)
अनुक्रम [४६६]
॥३६७॥
SAREarattunintamatkarma
अथ लेश्याया: परिणाम-द्वारम् वर्ण्यते
~338~