SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशकः [४], ------------- दारं [-], -------------- मूलं [२२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२२६] दीप राशिपारिजातकुसुमजपाकुसुमकिंशुकपुष्पराशिरक्तोत्पलरक्ताशोकरक्तकणवीररक्तबन्धुजीवा लोकप्रतीताः भवे एयारूबा' इति पदयोजना प्राग्वत्, भगवानाह-गौतम ! णो इणढे समढे' यतस्तेजोलेश्या इतः-शशकरुधिरादिभ्यो लोहितेन वर्णेनेष्टतरिकैव, तत्र किञ्चिदकान्तमपि केषांचिदिष्टतरं भवति ततः कान्ततरताप्रतिपादनार्थमाह-कान्ततरिकैव, केषाश्चिदिष्टतरमपि खरूपतः कान्ततरमप्यपरेषामप्रियं भवति ततः प्रियतरताप्रतिपत्त्यर्थमाह-प्रियतरिकैव, अत एव मनोज्ञतरिका, मनोज्ञतरमपि किश्चिन्मध्यमं संभवेदतः प्रकृष्टतरप्रकर्षविशेषप्रतिपादनार्थमाह-मनापत-18| रिकव वर्णेन प्रज्ञप्ता, 'पम्हलेस्सा गं भंते !' इत्यादि, अक्षरगमनिका प्राग्वत् , नवरं चम्पकः-सामान्यतः सुवर्णचम्पको-वृक्षविशेषः 'चम्पकछली इवा' इति सुवर्णचम्पकत्वक 'चम्पकमेए इवा' इति सुवणेचम्पकस्य भेदोद्विधाभावः, भिन्नस्य हि वर्णप्रकर्षों भवति ततो भेदग्रहणं, हरिद्रा इह पिण्डहरिद्रा हरिद्रागुटिका-हरिद्रानिर्ति ता गुटिका हरिद्राभेदो-हरिद्राया द्वैधीभावः हरितालो-धातविशेषः हरितालगुटिका-हरितालमयी गुटिका| दाहरितालभेदो-हरितालच्छेदः चिकुरः-पीतद्रव्यविशेषः चिकुररागः-तन्निष्पादितो वस्त्रादौ रागः 'सुवन्नसिप्पीकाइ वा' इति सुवर्णमयी शुक्तिका, वर-प्रधानं यत्कनकं तस्य निकषः-कपपट्टके रेखारूपः परकनकनिकपः वरपु रुषः-पासुदेवस्तस्य वसनं-वखं वरपुरुषवसनं तद्धि पीतं भवतीत्युपातं अलकीकुसुमं लोकतोऽवसेयं चम्पककुसुम| सुवर्णचम्पकवृक्षपुष्पं 'कन्नियारकुसुमेह वा' इति काञ्चनारककुसुमं कूष्माण्डिकाकुसुमं-पुष्पा(पुंस्फ)लिकापुष्पं सुव weet अनुक्रम [४६४] ~329~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy