________________
आगम
(१५)
प्रत
सूत्रांक
[२२६]
दीप
अनुक्रम [४६४]
पदं [१७], -------------- • उद्देशक: [४], ---------दारं [-], [----
• मूलं [२२६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापनायाः मल
य०वृती.
॥३६२॥
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
-
आह च मूलटीकाकार:- "उच्चंतगो दन्तरागो भन्न” पारापतग्रीवा मयूरग्रीवा च सुप्रतीता, हलधरो-बलदेवः तस्य बसनं वस्त्रं हलधरवसनं तद्धि नीलं भवतीत्युपात्तं, अतसीकुसुमं वणवृक्षकुसुमं च प्रतीतं, अञ्जनकेसिका -- वनस्पतिविशेषः तस्याः कुसुमं अञ्जनकेसिकाकुसुमं नीलोत्पलं – कुवलयं नीलाशोकनीलकणवीरनीलबन्धुजीवा - अशो कादिवृक्षविशेषाः, 'काउलेस्सा णं भंते !' इत्यादि, अत्राप्यक्षरगमनिका प्राग्वत्, खदिरसारो धमासासारश्च लोकप्रतीतः 'तंबे इ वा तंबकरोडए इ वा तंबछेवाडिया इ वा' इति सम्प्रदायादवसेयं वृन्ताकीकुसुमं प्रतीतं कोइल|च्छदकुसुमए वेति-कोकिलच्छदः - तैलकंटकः, तथा च मूलटीकाकृत् - 'वन्नाहिगारे जो एत्थ कोइलच्छदो सो तिलकंटओ भन्नइ' इति, तस्य कुसुमं प्रतीतं 'तेउलेस्सा णं भंते !" इत्यादि, शशकोर अवराह मनुष्यरुधिराणि शेषरुधिरेभ्यो लोहितवर्णोत्कटानि भवन्ति तत एतेषामुपादानं, वालेन्द्रगोपकः - सद्योजातः इन्द्रगोपकः, स हि प्रवृद्धः सन् ईषत्पाण्डुरक्तो भवति ततो बालग्रहणं, इन्द्रगोपकः प्रावृप्रथमसमयभावी फीटविशेषः, बालदिवाकरः - प्रथममुद्गच्छन् सूर्यः, गुआ - लोकप्रतीता तस्या अर्धरागो गुञ्जार्धरागः, गुञ्जाया हि अर्धमतिरक्तं भवति अर्ध चातिकृष्णमिति अर्धग्रहणं, जालः -- प्रधानो हिङ्गुलको जालहिडुलकः प्रवालः- शिलादलं तस्याङ्करः प्रवालाङ्करः, स हि प्रथममुद्गच्छन् अत्यन्तरक्तो भवति ततस्तदुपादानं, लाक्षारसः - प्रतीतः, लोहिताक्षमणिः - लोहिताक्षनामा रत्न- विशेषः कृमिरागेण रक्तः कम्बलः कृमिरागकम्बलः, शाकपार्थिवादिदर्शनान्मध्यमपदलोपी समासः, गजतालुचीनपि
Education Internation
For Parts Only
~328~
१७लेश्यापदे उद्देशः
४
||३६||
wor