SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२२६] दीप अनुक्रम [४६४] पदं [१७], -------------- • उद्देशक: [४], ---------दारं [-], [---- • मूलं [२२६] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः प्रज्ञापनायाः मल य०वृती. ॥३६२॥ “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः ) - आह च मूलटीकाकार:- "उच्चंतगो दन्तरागो भन्न” पारापतग्रीवा मयूरग्रीवा च सुप्रतीता, हलधरो-बलदेवः तस्य बसनं वस्त्रं हलधरवसनं तद्धि नीलं भवतीत्युपात्तं, अतसीकुसुमं वणवृक्षकुसुमं च प्रतीतं, अञ्जनकेसिका -- वनस्पतिविशेषः तस्याः कुसुमं अञ्जनकेसिकाकुसुमं नीलोत्पलं – कुवलयं नीलाशोकनीलकणवीरनीलबन्धुजीवा - अशो कादिवृक्षविशेषाः, 'काउलेस्सा णं भंते !' इत्यादि, अत्राप्यक्षरगमनिका प्राग्वत्, खदिरसारो धमासासारश्च लोकप्रतीतः 'तंबे इ वा तंबकरोडए इ वा तंबछेवाडिया इ वा' इति सम्प्रदायादवसेयं वृन्ताकीकुसुमं प्रतीतं कोइल|च्छदकुसुमए वेति-कोकिलच्छदः - तैलकंटकः, तथा च मूलटीकाकृत् - 'वन्नाहिगारे जो एत्थ कोइलच्छदो सो तिलकंटओ भन्नइ' इति, तस्य कुसुमं प्रतीतं 'तेउलेस्सा णं भंते !" इत्यादि, शशकोर अवराह मनुष्यरुधिराणि शेषरुधिरेभ्यो लोहितवर्णोत्कटानि भवन्ति तत एतेषामुपादानं, वालेन्द्रगोपकः - सद्योजातः इन्द्रगोपकः, स हि प्रवृद्धः सन् ईषत्पाण्डुरक्तो भवति ततो बालग्रहणं, इन्द्रगोपकः प्रावृप्रथमसमयभावी फीटविशेषः, बालदिवाकरः - प्रथममुद्गच्छन् सूर्यः, गुआ - लोकप्रतीता तस्या अर्धरागो गुञ्जार्धरागः, गुञ्जाया हि अर्धमतिरक्तं भवति अर्ध चातिकृष्णमिति अर्धग्रहणं, जालः -- प्रधानो हिङ्गुलको जालहिडुलकः प्रवालः- शिलादलं तस्याङ्करः प्रवालाङ्करः, स हि प्रथममुद्गच्छन् अत्यन्तरक्तो भवति ततस्तदुपादानं, लाक्षारसः - प्रतीतः, लोहिताक्षमणिः - लोहिताक्षनामा रत्न- विशेषः कृमिरागेण रक्तः कम्बलः कृमिरागकम्बलः, शाकपार्थिवादिदर्शनान्मध्यमपदलोपी समासः, गजतालुचीनपि Education Internation For Parts Only ~328~ १७लेश्यापदे उद्देशः ४ ||३६|| wor
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy