SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशकः [४], ------------- दारं [-], -------------- मूलं [२२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२२६] दीप पोतः कृष्णकेशरः-कृष्णबकुलः आकाशथिग्गलं--शरदि मेघापान्तरालवाकाशखण्ड, तदपि हि बतीय उष्णं प्रतिभाति इत्युक्तं, कृष्णाशोककृष्णकणवीरकृष्णबन्धुजीवाः-अशोककणवीरवन्धुजीवाः वृक्षविशेषाः, अशोकादयो हि जातिभेदेन पञ्चवर्णा भवन्ति ततः शेषवर्णव्युदासार्थ कृष्णग्रहणं, एतावत्युक्ते गौतम आह-'भवे एयारूवा? भगवन् ! भवेत् कृष्णलेश्या वर्णेन एतद्रूपा १, भगवानाह-गौतम ! नायमर्थः समर्थः-नायमर्य उपपन्नः, एतदूपा कृष्णलेश्येति, किंतु ?, सा कृष्णलेश्या इतो जीमूतादेः कृष्णेन वर्णेन अनिष्टतरिका चैव इयमनिष्टा २ इयम-18 नयोर्मध्येऽतिशयेनानिष्टा अनिष्टतरा अनिष्टतरैवानिष्टतरिका अनिप्सिततरिका एवेति भावः, इह किञ्चिदनिष्टमपि खरूपतः कान्तं भवति ततः कान्तताव्युदासार्थमाह-अकान्ततरिकैव, किञ्चित्केषाञ्चिदनिष्टमपि खरूपतोऽकान्त-18 INमपि अपरेषां प्रियं भवति ततः सर्वथा प्रियताब्युदासार्थमाह-अप्रियतरिकैव, अत एवामनोज्ञतरिकैव, वस्तुतः सम्यक् परिज्ञाने सति मनागप्युपादेयतया तत्र मनसः प्रवृत्त्यसंभवात् , अमनोज्ञतरमपि किञ्चिन्मध्यमं भवति ततः प्रकृष्टतरप्रकर्षविशेषप्रतिपादनार्थमाह-अमनआपतरिकैव, मनांसि आमोति-आत्मवशतां नयतीति मनापा न मनपा अमनापा ततो द्वयोः प्रकर्षे तरप एवंभूता वर्षेन प्रज्ञप्ता, 'नीललेस्सा भंते। इत्यादि, अक्षरगमनिका प्राग्वत् , नवरं भृङ्गः-पक्षिविशेषः पश्मलः भृङ्गपत्रं-तस्यैव पक्षिविशेषस्य पक्ष्म चासः-पक्षिविशेषः 'चासपिच्छं' चासस्य पतत्रं शुकः-कीरः 'शुकपिर्छ' शुकस्य पतत्रं श्यामा-प्रियनुः वनराजी-प्रतीता उच्चन्तको-दन्तरागः अनुक्रम [४६४] weredturary.com ~327
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy