SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशकः [४], ------------- दारं [-], -------------- मूलं [२२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२२६] प्रज्ञापनाया: मलयवृत्ती. ॥३६॥ दीप गपुष्फरासीति वा सिंदुवारमलदामे इ वा सेपासोए इ वा सेयकणधीरे इ वा सेतबंधुजीवए इवा, भवेयारूपे, गो.! १७लेश्यानो इणढे समडे, सुकलेसा णं एसो इद्वतरिया चेव मणुण्णयरिया चेव बन्नेणं पन्नत्ता, एयाओ ण भंते ! छल्लेसाओ कइस पदे उद्देशः वनेसु साहि जति , गोयमा ! पंचसु वनेसु साहिति, तंजहा-कण्हलेसा कालए गं बनेणं साहि जति नीललेस्सा नीलवनेणं साहिजति काउलेस्सा काललोहिएणं वमेणं साहिजति तेउलेस्सा लोहिएणं वनेणं साहिजति पम्हलेस्सा हालिद्दएणं बनेणं साहिजइ सुकलेस्सा सुकिल्लपणं वनेणं साहिति (सूत्र २२६) 'कण्हलेसा भंते ! वण्णेणं केरिसिया पन्नत्ता' इत्यादि, कृष्णद्रन्यात्मिका लेश्या कृष्णलेश्या, कृष्णलेश्यायोग्यानि द्रव्याणि इत्यर्थः, तेषामेव वर्णादिसंभवात् न तु कृष्णद्रव्यजनिता भावरूपा कृष्णलेश्या, तस्या वर्णाद्ययोगात्, भदन्त ! कीदशी वर्णेन प्रज्ञसा , भगवानाह-गौतम! स लोकप्रसिद्धो यथानामको 'जीमूत इति वा' जीमूतोबलाहका, स चेह प्रावृप्रारम्भसमयभावी जलभृतो वेदितव्यः, तस्यैव प्रायोऽतिकालिमसंभवात्, इतिशब्द उपमानभूतवस्तुनामपरिसमाप्तिद्योतका, बाशब्द उपमानान्तरापेक्षया समुचये, एवं सर्वत्र इतियाशब्दी द्रष्टव्यो, अञ्जनं-सौवीराञ्जनं रत्नविशेषो वा खञ्जनं-दीपमल्लिकामलः स्नेहाभ्यक्तशकटाक्षघर्षणोद्भवमित्यपरे कजलं-प्रतीतं, ॥३६॥ गवलं-माहिषं शृङ्गं तदपि च उपरितनत्वग्रभागापसारणे द्रष्टव्यं, तत्रैव विशिष्टस्य कालिनः सम्भवात् , जम्बूफलं प्रतीतं, अरिष्ठफं-फलविशेषः परपुष्टः-कोकिलः अमरः-चंचरिकः भ्रमरावलिः-भ्रमरपशिः गजकलभः-करि-1 अनुक्रम [४६४] ~326~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy