SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशकः [४], ------------- दारं [-], -------------- मूलं [२२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२२६] प्रज्ञापना- या मलय०वृत्ती. ॥३६॥ दीप यूधिकाकुसुमं प्रतीतं सुहिरण्यका-वनस्पतिविशेषस्तस्याः कुसुमं कोरण्टकमास्यदामपीताशोकपीतकणवीरपी- १७ लेश्यातबन्धुजीवाः प्रतीताः, 'सुक्कलेसा णं भंते' इत्यादि, अत्राप्यक्षरगमनिका प्राग्वत् , नवरमडो-रतविशेषः शचन्द्रौपदे उद्देशः प्रतीतौ कुन्दं-कुसुमं दकं-उदकं उदकरजः-उदककणाः, ते हि अतिशुभ्रा भवन्तीत्युपात्ताः, दधि-प्रतीतं दधिघनो-दधिपिण्डः क्षीरं-प्रतीतं क्षीरपूर-कथ्यमानं अतितापादूर्व गच्छत् क्षीरं 'सुक्कच्छिवाडियाइ वा' इति छिवाडि:-पलादिफलिका सा च शुष्का सति किलातीय शुक्ला भवतीत्युपाता 'पेहुणमिजिया इवे ति पेहुणं-मयूरपिच्छं तन्मध्यवर्तिनी मिना पिहुणमिआ सा चातीव शुक्लेत्यभिहिता 'धंतधोयरुप्पपट्टेदवा' इति ध्माता-अनिसम्पर्कतो निर्मलीकृतः धौतो-भूतिखरण्टितहस्तसम्माजनेनातिनिशितीकृतो यो रूप्यमयः पट्टः स ध्मातधौतरूप्यपट्टः, 'सारइयबलाहगे इ वा' इति शारदिकः-शरत्कालभावी बलाहकः पुण्डरीकं-सिताम्बुर्ज तस्स दसं-पत्रं पुण्डरीकदलं शालिपिष्टराशिकुटजपुष्पराशिसिन्दुवारमाल्यदामवेताशोकश्वेतकणवीरतवन्धुजीवाः प्रतीताः ॥ इह वर्णाः पश्च भवन्ति, तबधा-कृष्णो नीलो लोहितो हारिद्रः शुक्लश्च, लेश्याच पट्र, तत उपमानतो पर्णमिदेशे कृतेऽपि संशयः का लेश्या कस्मिन्वर्णे भवति , ततः पृच्छति-'एयाओणं भंते ! इत्यादि, एता अनन्तरोदिता भदन्त ! ॥३६शा षड् लेश्याः 'कइसु बन्नेसु'त्ति प्राकृतत्वात् तृतीयार्थे सप्तमी यथा-"तिसु सेसु अलंकिया पुडवी' [त्रिभिस्सैरलंकृता | पृथ्वी] इत्यत्र, ततोऽयमर्थः-कतिभिर्वणः 'साहि जंति' कथ्यते प्ररूप्यते इतियावत् , भगवानाह-गौतम ! 'पंचसु अनुक्रम [४६४] estors बद ~330~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy