________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [३], -------------- दारं ], -------------- मूलं [२२२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[२२२]
शर्तमानः कृष्णलेश्य एवोद्वर्तते, एतदेव निश्चयदायोत्पादनार्थ प्रकारान्तरेणाह-यल्लेश्य उत्पद्यते तल्लेश्य उद्वर्त्तते ।
न लेश्यान्तरगत इति ?, भगवानाह-हंता गोयमा ! इत्यादि, हन्तेत्यनुमतौ अनुमतमेतत् मम गौतम ! 'कण्हलेसेसु नेरइए' इत्यादि, अथ कथं कृष्णलेश्यः सन् कृष्णलेश्येषु नैरयिकेषुत्पद्यते न लेश्यान्तरोपेतः, उच्यते, इह तिर्यपञ्चेन्द्रियो मनुष्यो वा बद्धायुष्कतया नरकेपुत्पत्ति(तितु)कामो यथाक्रम तिर्यगायुपि मनुष्यायुषि च साकल्येनाक्षीणेऽन्तर्मुहुर्तशेपे यलेश्येषु नरकेषुत्पत्स्यते तद्गतलेश्यया परिणमति, ततस्तेनैवाप्रतिपतितेन परिणामेन नरकायुः। प्रतिसंवेदयते, तत उच्यते कृष्णलेश्यः कृष्णलेश्येषु नैरयिकेपूत्पद्यते न लेश्यान्तरयुक्तः, अथ कथं कृष्णलेश्याक एवोद्व
ते ?, उच्यते, देवनैरयिकाणां हि लेश्यापरिणाम आभवक्षयाद् भवति, एतच प्रागेव प्रपञ्चत उपपादितं, एवं नीललेश्याविषयं कापोतलेश्याविषयं च सूत्रं वक्तव्यं, एवं असुरकुमारादीनामपि सनत्कुमारपर्यवसानानां वक्तव्यं, नवरं तेजोलेश्यासूत्र तत्राभ्यधिकमभिधेयं, तेजोलेश्याया अपि तेषां भावात् ॥ अधुना पृथिवीकायिकेषु कृष्णलेश्याविषयं सूत्रमाह-से नूणं भंते ! इत्यादि, इह तिरवां मनुष्याणां च लेश्यापरिणाम आन्तमुहर्तिकस्ततः कदाचित् यल्लेश्य उद्वर्त्तते कदाचिलेश्यान्तरपरिणतोऽपि उद्वर्त्तते, एष पुनर्नियमो यो यल्लेश्येषूत्पद्यते स नियमतस्तल्लेश्य एवोत्पद्यते, "अंतमुहुत्तम्मि गए अंतमुहुत्तम्मि सेसए आउं (चेव)। लेसाहिं परिणयाहिं जीवा वचंति परलोयं ॥१॥"
दीप अनुक्रम [४५९]
~311