SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२२२] दीप अनुक्रम [४५९] पदं [१७], |-------------- उद्देशक: [३], -------- दारं [-], [------- मूलं [२२२] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१५] उपांगसूत्र- [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः प्रज्ञापना याः मल ० वृत्तौ ॥ ३५३॥ “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः ) - नैरयिको नैरयिकेषूत्पद्यते नो अनैरयिकः, कथमिति चेद् १, उच्यते, इह यस्मान्नारकादिभवोपग्राहकमायुरेव न ४ १७ लेश्या४ पदे उद्देशः शेषं, तथाहि - नारकायुषि उदयमागते नारकभवो भवति मनुष्यायुषि मानुषभव इत्यादि, ततो नारकाद्यायुर्वेदन- ३ प्रथमसमये एवं नारकादिव्यपदेशं लभते, एतच ऋजुसूत्रनयदर्शनं, तथा च नयविद्भिः ऋजुसूत्रनयखरूपनिरूपणं ६ कुर्वद्भिरिदमुक्तं - "पठालं न दहत्यग्निर्भियते न घटः कचित् । नाशून्ये निष्क्रमोऽस्तीह, न च शून्यं प्रविश्यते ४ ॥ १ ॥ नारकव्यतिरिक्तश्थ, नरके नोपपद्यते । नरकान्नारकश्चास्य, न कश्चिद्विप्रमुच्यते ॥ २ ॥ " इत्यादि, 'एवं जाव वैमाणिए' एवं-नैरयिकोक्तप्रकारेण तावद्वक्तव्यं यावद्वैमानिको - वैमानिकविषयं सूत्रं तच्च सुगमत्वात् स्वयं परिभावनीयं ॥ अधुना उद्वर्त्तनाविषयं नैरयिकेषु सूत्रमाह- 'नेरइए णं भंते ' इत्यादि, एतदपि ऋजुसूत्रनयदर्शनेन वेदितव्यं तथाहि - परभवायुषि उदयमागते तत उद्वर्त्तते यद्भवायुश्वोदयमागतं तेन भवेन व्यपदेशः, यथा नारकायुपि उदयमागते नारकभवेन नारक इति, ततो नैरयिकेभ्योऽनैरयिक एवोद्वर्त्तते न नैरयिक इति । एवं चतुर्विंशतिदण्डकक्रमेण तावत्सूत्रं वक्तव्यं यावद्वैमानिकविषयं, नवरं ज्योतिष्क वैमानिकविषये व्यवनं इत्यभिलापः कर्त्तव्यः, तेभ्य उद्वर्त्तनस्य व्यवनमिति प्रसिद्धेः, तथा चाह-' एवं जाव बेमाणिए नवर' मित्यादि ॥ अधुना | कृष्णलेश्याविषयमुत्पत्तौ सूत्रमाह- 'से नृणं भंते!' इत्यादि, शब्दोऽथशब्दार्थः स चेह प्रश्ने नूनं - निश्चितमेतत् भदन्त ! कृष्णलेश्यो नैरयिकः कृष्णलेश्येषु नैरयिकेषु मध्ये उत्पद्यते तेभ्यश्च कृष्णलेश्येभ्यो नैरयिकेभ्य उद्व Education International For Park Use Only ~310~ ॥३५३॥ www.landbrary or
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy